maradu va jiyadu va jīvo ayadāchārassa ṇichchhidā hinsā .
ashuddhopayogo‘ntaraṅgachchhedaḥ, paraprāṇavyaparopo bahiraṅgaḥ . tatra paraprāṇavyaparopasadbhāve tadasadbhāve vā tadavinābhāvināprayatāchāreṇ prasiddhayadashuddhopayogasadbhāvasya sunishchitahinsā- vā, nirvikārasvasamvittilakṣhaṇaprayatnarahitasya nishchayashuddhachaitanyaprāṇavyaparopaṇarūpā nishchayahinsā bhavati . payadassa ṇatthi bandho bāhyābhyantaraprayatnaparasya nāsti bandhaḥ . ken . hinsāmetteṇ dravyahinsāmātreṇ . kathambhūtasya puruṣhasya . samidassa samitasya shuddhātmasvarūpe samyagito gataḥ pariṇataḥ samitastasya samitasya, vyavahāreṇeryādipañchasamitiyuktasya cha . ayamatrārthaḥ — svasthabhāvanārūpanishchiyaprāṇasya vināshakāraṇabhūtā rāgādipariṇatirnishchayahinsā bhaṇyate, rāgādyutpatterbahiraṅganimittabhūtaḥ parajīvaghāto vyavahārahinseti dvidhā hinsā gnātavyā . kintu visheṣhaḥ — bahiraṅgahinsā bhavatu vā mā bhavatu, svastha-
ab, chhedake antaraṅg aur bahiraṅg aise do prakār batalāte hain : —
anvayārtha : — [jīvaḥ ] jīv [mriyatān vā jīvatu vā ] mare yā jiye, [ayatāchārasya ] aprayat āchāravāleke [hinsā ] (antaraṅg) hinsā [nishchitā ] nishchit hai; [prayatasya samitasya ] 1prayatake, 2samitivānke [hinsāmātreṇ ] (bahiraṅg) hinsāmātrase [bandhaḥ ] bandh [nāsti ] nahīn hai ..217..
ṭīkā : — ashuddhopayog antaraṅg chhed hai; paraprāṇoṅkā vyaparop (vichchhed) vah bahiraṅgachhed hai . inamense antaraṅg chhed hī visheṣh balavān hai, bahiraṅg chhed nahīn; kyoṅki —
398pravachanasār[ bhagavānashrīkundakund-
1. prayat = prayatnashīl, sāvadhān, sanyamī [prayatnake arthake liye dekho gāthā 211 kā phu ṭanoṭ]]
2. shuddhātmasvarūpamen (munitvochit) samyak ‘iti’ arthāt pariṇati vah nishchay samiti hai . aur us dashāmen
honevālī (haṭh rahit) īryā – bhāṣhādi sambandhī shubh pariṇati vah vyavahārasamiti hai . [jahān̐ shuddhātmasvarūpamen
samyakpariṇatirūp dashā nahīn hotī vahān̐ shubh pariṇati haṭh sahit hotī hai; vah shubhapariṇati vyavahārasamiti
bhī nahīn hai . ]