Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 221.

< Previous Page   Next Page >


Page 405 of 513
PDF/HTML Page 438 of 546

 

kahānajainashāstramālā ]
charaṇānuyogasūchak chūlikā
405
yogarūpasyāntaraṅgachchhedasya pratiṣhedhan prayojanamapekṣhyopadhervidhīyamānaḥ pratiṣhedho‘ntaraṅgachchhedapratiṣhedh
ev syāt
..220..
athaikāntikāntaraṅgachchhedatvamupadhervistareṇopadishati

kidh tamhi ṇatthi muchchhā ārambho vā asañjamo tassa .

tadh paradavvammi rado kadhamappāṇan pasādhayadi ..221.. pūrvakaparigrahatyāgo bhavati tadā chittashuddhirbhavatyev, khyātipūjālābhanimittatyāge tu na bhavati ..220.. ath tamev parigrahatyāgan draḍhayati

geṇhadi va chelakhaṇḍan bhāyaṇamatthi tti bhaṇidamih sutte .
jadi so chattālambo havadi kahan vā aṇārambho ..“17..
vatthakkhaṇḍan duddiyabhāyaṇamaṇṇan cha geṇhadi ṇiyadan .
vijjadi pāṇārambho vikkhevo tassa chittammi ..“18..
geṇhai vidhuṇai dhovai sosei jadan tu ādave khittā .
pattan va chelakhaṇḍan bibhedi parado ya pālayadi ..“19..

geṇhadi va chelakhaṇḍan gr̥uhṇāti vā chelakhaṇḍan vastrakhaṇḍan, bhāyaṇan bhikṣhābhājanan vā atthi tti bhaṇidan astīti bhaṇitamāste . kva . ih sutte ih vivakṣhitāgamasūtre jadi yadi chet . so chattālambo havadi kahan nirālambanaparamātmatattvabhāvanāshūnyaḥ san sa puruṣho bahirdravyālambanarahitaḥ kathan bhavati, na kathamapi; vā aṇārambho niḥkriyanirārambhanijātmatattvabhāvanārahitatven nirārambho vā kathan bhavati, kintu sārambha ev; iti prathamagāthā . vatthakkhaṇḍan duddiyabhāyaṇan vastrakhaṇḍan dugdhikābhājanan aṇṇan cha geṇhadi anyachcha gr̥uhṇāti kambalamr̥udushayanādikan yadi chet . tadā kin bhavati . ṇiyadan vijjadi pāṇārambho nijashuddhachaitanya- ashuddhopayogarūp antaraṅg chhedakā tyāg nahīn hotā aur usake sadbhāvamen shuddhopayogamūlak kaivalya (mokṣha) kī upalabdhi nahīn hotī . (isase aisā kahā gayā hai ki) ashuddhopayogarūp antaraṅg chhedake niṣhedharūp prayojanakī upekṣhā rakhakar vihit (-ādesh) kiyā jānevālā upadhikā niṣhedh vah antaraṅg chhedakā hī niṣhedh hai ..220..

ab, ‘upadhi vah aikāntik antaraṅg chhed hai’ aisā vistārase upadesh karate hain :

ārambh, aṇasanyam ane mūrchhā na tyāne kayam bane ?
paradravyarat je hoy te kaī rīt sādhe ātmane ? 221.