Pravachansar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 406 of 513
PDF/HTML Page 439 of 546

 

kathan tasminnāsti mūrchchhā ārambho vā asanyamastasya .
tathā paradravye rataḥ kathamātmānan prasādhayati .221..

upadhisadbhāve hi mamatvapariṇāmalakṣhaṇāyā mūrchchhāyāstadviṣhayakarmaprakramapariṇāmalakṣhaṇ- syārambhasya shuddhātmarūpahinsanapariṇāmalakṣhaṇasyāsanyamasya vāvashyambhāvitvāttathopadhidvitīyasya par- dravyaratatven shuddhātmadravyaprasādhakatvābhāvāchcha aikāntikāntaraṅgachchhedatvamupadheravadhāryat ev . idamatra tātparyamevamvidhatvamupadheravadhārya sa sarvathā sannyastavyaḥ ..221.. lakṣhaṇaprāṇavināsharūpo parajīvaprāṇavināsharūpo vā niyatan nishchitan prāṇārambhaḥ prāṇavadho vidyate, na kevalan prāṇārambhaḥ, vikkhevo tassa chittammi avikṣhiptachittaparamayogarahitasya saparigrahapuruṣhasya vikṣhepastasya vidyate chitte manasīti . iti dvitīyagāthā . geṇhai svashuddhātmagrahaṇashūnyaḥ san gr̥uhṇāti kimapi bahirdravyan; vidhuṇai karmadhūlin vihāy bahiraṅgadhūlin vidhūnoti vināshayati; dhovai nirmalaparamātmatattvamalajanakarāgādimalan vihāy bahiraṅgamalan dhauti prakṣhālayati; sosei jadan tu ādave khittā nirvikalpadhyānātapen sansāranadī- shoṣhaṇamakurvan shoṣhayati shuṣhkan karoti yatan tu yatnaparan tu yathā bhavati . kin kr̥utvā . ātape nikṣhipya . kin tat . pattan va chelakhaṇḍan pātran vastrakhaṇḍan vā . bibhedi nirbhayashuddhātmatattvabhāvanāshūnyaḥ san bibheti bhayan karoti . kasmātsakāshāt . parado ya paratashchaurādeḥ . pālayadi paramātmabhāvanān na pālayanna rakṣhanparadravyan kimapi pālayatīti tr̥utīyagāthā ..“1719.. ath saparigrahasya niyamen chittashuddhirnashyatīti vistareṇākhyātikidh tamhi ṇatthi muchchhā paradravyamamatvarahitachichchamatkārapariṇatervisadr̥ushā mūrchchhā kathan

anvayārtha :[tasmin ] upadhike sadbhāvamen [tasya ] us (bhikṣhu) ke [mūrchchhā ] mūrchhā, [ārambhaḥ ] ārambh [vā ] yā [asanyamaḥ ] asanyam [nāsti ] na ho [kathan ] yah kaise ho sakatā hai ? (kadāpi nahīn ho sakatā), [tathā ] tathā [paradravye rataḥ ] jo paradravyamen rat ho vah [ātmānan ] ātmāko [kathan ] kaise [prasādhayati ] sādh sakatā hai ? ..221..

ṭīkā :upadhike sadbhāvamen, (1) mamatvapariṇām jisakā lakṣhaṇ hai aisī mūrchhā, (2) upadhi sambandhī 1karmaprakramake pariṇām jisakā lakṣhaṇ hai aisā ārambha, athavā (3) shuddhātmasvarūpakī hinsārūp pariṇām jisakā lakṣhaṇ hai aisā asanyam avashyamev hotā hī hai; tathā upadhi jisakā dvitīy ho (arthāt ātmāse anya aisā parigrah jisane grahaṇ kiyā ho) usake paradravyamen ratapanā (līnatā) honeke kāraṇ shuddhātmadravyakī sādhakatākā abhāv hotā hai; isase upadhike aikāntik antaraṅg chhedapanā nishchit hotā hī hai .

yahān̐ yah tātparya hai ki‘upadhi aisī hai, (parigrah vah antaraṅg chhed hī hai ), aisā nishchit karake use sarvathā chhoṛanā chāhiye ..221..

406pravachanasār[ bhagavānashrīkundakund-

1. karmaprakram = kāmamen yukta honā; kāmakī vyavasthā .