Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 222.

< Previous Page   Next Page >


Page 407 of 513
PDF/HTML Page 440 of 546

 

kahānajainashāstramālā ]
charaṇānuyogasūchak chūlikā
407
ath kasyachitkvachitkadāchitkathañchitka shchidupadhirapratiṣhiddho‘pyastītyapavādamupadishati
chhedo jeṇ ṇa vijjadi gahaṇavisaggesu sevamāṇassa .
samaṇo teṇih vaṭṭadu kālan khettan viyāṇittā ..222..
chhedo yen na vidyate grahaṇavisargeṣhu sevamānasya .
shramaṇasteneh vartatān kālan kṣhetran vignāy ..222..

ātmadravyasya dvitīyapudgaladravyābhāvātsarva evopadhiḥ pratiṣhiddha ityutsargaḥ . ayan tu nāsti, api tvastyev . kva . tasmin parigrahākāṅkṣhitapuruṣhe . ārambho vā manovachanakāyakriyārahit- paramachaitanyapratibandhak ārambho vā kathan nāsti, kintvastyev; asañjamo tassa shuddhātmānubhūtivilakṣhaṇā- sanyamo vā kathan nāsti, kintvastyev tasya saparigrahasya . tadh paradavvammi rado tathaiv nijātmadravyātparadravye rataḥ kadhamappāṇan pasādhayadi sa tu saparigrahapuruṣhaḥ kathamātmānan prasādhayati, na kathamapīti ..221.. evan shvetāmbaramatānusārishiṣhyasambodhanārthan nirgranthamokṣhamārgasthāpanamukhyatven prathamasthale gāthāpañchakan gatam . ath kālāpekṣhayā paramopekṣhāsanyamashaktyabhāve satyāhārasanyamashauchagnānopakaraṇādikan kimapi grāhyamityapavādamupadishatichhedo jeṇ ṇa vijjadi chhedo yen na vidyate . yenopakaraṇen shuddhopayog- lakṣhaṇasanyamasya chhedo vināsho na vidyate . kayoḥ . gahaṇavisaggesu grahaṇavisargayoḥ . yasyop- karaṇasyānyavastuno vā grahaṇe svīkāre visarjane tyāge . kin kurvataḥ tapodhanasya . sevamāṇassa tadupakaraṇan sevamānasya . samaṇo teṇih vaṭṭadu kālan khettan viyāṇittā shramaṇastenopakaraṇeneh loke vartatām . kin kr̥utvā . kālan kṣhetran cha vignāyeti . ayamatra bhāvārthaḥkālan pañchamakālan shītoṣhṇādikālan vā, kṣhetran bharatakṣhetran manuṣhajāṅgalādikṣhetran vā, vignāy yenopakaraṇen svasamvittilakṣhaṇabhāvasanyamasya bahiraṅgadravyasanyamasya vā chhedo na bhavati ten vartat iti ..222.. ath pūrvasūtroditopakaraṇasvarūpan darshayatiappaḍikuṭṭhan uvadhin

ab, ‘kisīke kahīn kabhī kisī prakār koī upadhi aniṣhiddha bhī hai’ aise apavādakā upadesh karate hain :

anvayārtha :[grahaṇavisargeṣhu ] jis upadhike (āhārnīhārādike) grahaṇ- visarjanamen sevan karanemen [yen ] jisase [sevamānasya ] sevan karanevāleke [chhedaḥ ] chhed [na vidyate ] nahīn hotā, [ten ] us upadhiyukta, [kālan kṣhetran vignāy ] kāl kṣhetrako jānakar, [ih ] is lokamen [shramaṇaḥ ] shramaṇ [vartatām ] bhale varte ..222..

ṭīkā :ātmadravyake dvitīy pudgaladravyakā abhāv honese samasta hī upadhi niṣhiddha

grahaṇe visarge sevatān nahi chhed jethī thāy chhe,
te upadhi sah varto bhale muni kāḷakṣhetra vijāṇīne. 222
.