ātmadravyasya dvitīyapudgaladravyābhāvātsarva evopadhiḥ pratiṣhiddha ityutsargaḥ . ayan tu nāsti, api tvastyev . kva . tasmin parigrahākāṅkṣhitapuruṣhe . ārambho vā manovachanakāyakriyārahit- paramachaitanyapratibandhak ārambho vā kathan nāsti, kintvastyev; asañjamo tassa shuddhātmānubhūtivilakṣhaṇā- sanyamo vā kathan nāsti, kintvastyev tasya saparigrahasya . tadh paradavvammi rado tathaiv nijātmadravyātparadravye rataḥ kadhamappāṇan pasādhayadi sa tu saparigrahapuruṣhaḥ kathamātmānan prasādhayati, na kathamapīti ..221.. evan shvetāmbaramatānusārishiṣhyasambodhanārthan nirgranthamokṣhamārgasthāpanamukhyatven prathamasthale gāthāpañchakan gatam . ath kālāpekṣhayā paramopekṣhāsanyamashaktyabhāve satyāhārasanyamashauchagnānopakaraṇādikan kimapi grāhyamityapavādamupadishati — chhedo jeṇ ṇa vijjadi chhedo yen na vidyate . yenopakaraṇen shuddhopayog- lakṣhaṇasanyamasya chhedo vināsho na vidyate . kayoḥ . gahaṇavisaggesu grahaṇavisargayoḥ . yasyop- karaṇasyānyavastuno vā grahaṇe svīkāre visarjane tyāge . kin kurvataḥ tapodhanasya . sevamāṇassa tadupakaraṇan sevamānasya . samaṇo teṇih vaṭṭadu kālan khettan viyāṇittā shramaṇastenopakaraṇeneh loke vartatām . kin kr̥utvā . kālan kṣhetran cha vignāyeti . ayamatra bhāvārthaḥ – kālan pañchamakālan shītoṣhṇādikālan vā, kṣhetran bharatakṣhetran manuṣhajāṅgalādikṣhetran vā, vignāy yenopakaraṇen svasamvittilakṣhaṇabhāvasanyamasya bahiraṅgadravyasanyamasya vā chhedo na bhavati ten vartat iti ..222.. ath pūrvasūtroditopakaraṇasvarūpan darshayati — appaḍikuṭṭhan uvadhin
ab, ‘kisīke kahīn kabhī kisī prakār koī upadhi aniṣhiddha bhī hai’ aise apavādakā upadesh karate hain : —
anvayārtha : — [grahaṇavisargeṣhu ] jis upadhike (āhār – nīhārādike) grahaṇ- visarjanamen sevan karanemen [yen ] jisase [sevamānasya ] sevan karanevāleke [chhedaḥ ] chhed [na vidyate ] nahīn hotā, [ten ] us upadhiyukta, [kālan kṣhetran vignāy ] kāl kṣhetrako jānakar, [ih ] is lokamen [shramaṇaḥ ] shramaṇ [vartatām ] bhale varte ..222..
ṭīkā : — ātmadravyake dvitīy pudgaladravyakā abhāv honese samasta hī upadhi niṣhiddha
te upadhi sah varto bhale muni kāḷakṣhetra vijāṇīne. 222.