Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 225.

< Previous Page   Next Page >


Page 411 of 513
PDF/HTML Page 444 of 546

 

kahānajainashāstramālā ]
charaṇānuyogasūchak chūlikā
411
ath ke‘pavādavisheṣhā ityupadishati

uvayaraṇan jiṇamagge liṅgan jahajādarūvamidi bhaṇidan .

guruvayaṇan pi ya viṇao suttajjhayaṇan cha ṇiddiṭṭhan ..225..

pechchhadi ṇa hi ih logan niruparāganijachaitanyanityopalabdhibhāvanāvināshakan khyātipūjālābharūpan prekṣhate na cha hi sphu ṭan ih lokam . na cha kevalamih lokan , paran cha svātmaprāptirūpan mokṣhan vihāy svargabhogaprāptirūpan paran cha paralokan cha nechchhati . sa kaḥ . samaṇindadesido dhammo shramaṇendradeshito dharmaḥ, jinendropadiṣhṭa ityarthaḥ . dhammamhi tamhi kamhā dharme tasmin kasmāt viyappiyan vikalpitan nirgranthaliṅgādvastra- prāvaraṇen pr̥uthakkr̥utam . kim . liṅgan sāvaraṇachihnam . kāsān sambandhi . itthīṇan strīṇāmiti pūrvapakṣhagāthā ..“20.. ath parihāramāh

ṇichchhayado itthīṇan siddhī ṇa hi teṇ jammaṇā diṭṭhā .
tamhā tappaḍirūvan viyappiyan liṅgamitthīṇan ..“21..

ṇichchhayado itthīṇan siddhī ṇa hi teṇ jammaṇā diṭṭhā nishchayataḥ strīṇān narakādigativilakṣhaṇānanta- sukhādiguṇasvabhāvā tenaiv janmanā siddhirna draṣhṭā, na kathitā . tamhā tappaḍirūvan tasmātkāraṇāttatpratiyogyan sāvaraṇarūpan viyappiyan liṅgamitthīṇan nirgranthaliṅgātpr̥uthaktven vikalpitan kathitan liṅgan prāvaraṇasahitan chihnam . kāsām . strīṇāmiti ..“21.. ath strīṇān mokṣhapratibandhakan pramādabāhulyan darshayati

paiḍīpamādamaiyā edāsin vitti bhāsiyā pamadā .
tamhā tāo pamadā pamādabahulā tti ṇiddiṭṭhā ..“22..

paiḍīpamādamaiyā prakr̥utyā svabhāven pramāden nirvr̥uttā pramādamayī . kā kartrī bhavati . edāsin vitti . etāsān strīṇān vr̥uttiḥ pariṇatiḥ . bhāsiyā pamadā tat ev nāmamālāyān pramadāḥ pramadāsañgnā bhāṣhitāḥ striyaḥ . tamhā tāo pamadā yat ev pramadāsañgnāstāḥ striyaḥ, tasmāttat ev pamādabahulā tti ṇiddiṭṭhā niḥpramādaparamātmatattvabhāvanāvināshakapramādabahulā iti nirdiṣhṭāḥ ..“22.. ath tāsān mohādi- bāhulyan darshayati

santi dhuvan pamadāṇan mohapadosā bhayan duguñchhā ya .
chitte chittā māyā tamhā tāsin ṇa ṇivvāṇan ..“23..

ab, apavādake kaunase visheṣh (bhed) hain, so kahate hain :

janmyā pramāṇe rūp bhākhyun upakaraṇ jinamārgamān,
guruvachan ne sūtrādhyayan, vaḷī vinay paṇ upakaraṇamān. 225
.