uvayaraṇan jiṇamagge liṅgan jahajādarūvamidi bhaṇidan .
pechchhadi ṇa hi ih logan niruparāganijachaitanyanityopalabdhibhāvanāvināshakan khyātipūjālābharūpan prekṣhate na cha hi sphu ṭan ih lokam . na cha kevalamih lokan , paran cha svātmaprāptirūpan mokṣhan vihāy svargabhogaprāptirūpan paran cha paralokan cha nechchhati . sa kaḥ . samaṇindadesido dhammo shramaṇendradeshito dharmaḥ, jinendropadiṣhṭa ityarthaḥ . dhammamhi tamhi kamhā dharme tasmin kasmāt viyappiyan vikalpitan nirgranthaliṅgādvastra- prāvaraṇen pr̥uthakkr̥utam . kim . liṅgan sāvaraṇachihnam . kāsān sambandhi . itthīṇan strīṇāmiti pūrvapakṣhagāthā ..“20.. ath parihāramāh —
ṇichchhayado itthīṇan siddhī ṇa hi teṇ jammaṇā diṭṭhā nishchayataḥ strīṇān narakādigativilakṣhaṇānanta- sukhādiguṇasvabhāvā tenaiv janmanā siddhirna draṣhṭā, na kathitā . tamhā tappaḍirūvan tasmātkāraṇāttatpratiyogyan sāvaraṇarūpan viyappiyan liṅgamitthīṇan nirgranthaliṅgātpr̥uthaktven vikalpitan kathitan liṅgan prāvaraṇasahitan chihnam . kāsām . strīṇāmiti ..“21.. ath strīṇān mokṣhapratibandhakan pramādabāhulyan darshayati —
paiḍīpamādamaiyā prakr̥utyā svabhāven pramāden nirvr̥uttā pramādamayī . kā kartrī bhavati . edāsin vitti . etāsān strīṇān vr̥uttiḥ pariṇatiḥ . bhāsiyā pamadā tat ev nāmamālāyān pramadāḥ pramadāsañgnā bhāṣhitāḥ striyaḥ . tamhā tāo pamadā yat ev pramadāsañgnāstāḥ striyaḥ, tasmāttat ev pamādabahulā tti ṇiddiṭṭhā niḥpramādaparamātmatattvabhāvanāvināshakapramādabahulā iti nirdiṣhṭāḥ ..“22.. ath tāsān mohādi- bāhulyan darshayati —
ab, apavādake kaunase visheṣh (bhed) hain, so kahate hain : —
guruvachan ne sūtrādhyayan, vaḷī vinay paṇ upakaraṇamān. 225.