Pravachansar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 412 of 513
PDF/HTML Page 445 of 546

 

upakaraṇan jinamārge liṅgan yathājātarūpamiti bhaṇitam .
guruvachanamapi cha vinayaḥ sūtrādhyayanan cha nirdiṣhṭam ..225..

santi dhuvan pamadāṇan santi vidyante dhruvan nishchitan pramadānān strīṇām . ke te . mohapadosā bhayan duguñchhā ya mohādirahitānantasukhādiguṇasvarūpamokṣhakāraṇapratibandhakāḥ mohapradveṣhabhayaduguñchhāpariṇāmāḥ, chitte chittā māyā kauṭilyādirahitaparamabodhādipariṇateḥ pratipakṣhabhūtā chitte manasi chitrā vichitrā māyā, tamhā tāsin ṇa ṇivvāṇan tat ev tāsāmavyābādhasukhādyanantaguṇādhārabhūtan nirvāṇan nāstītyabhiprāyaḥ ..“23.. athaitadev draḍhayati

ṇa viṇā vaṭṭadi ṇārī ekkan vā tesu jīvaloyamhi .
ṇa hi sanuḍan cha gattan tamhā tāsin cha samvaraṇan ..“24..

ṇa viṇā vaṭṭadi ṇārī na vinā vartate nārī ekkan vā tesu jīvaloyamhi teṣhu nirdoṣhi- paramātmadhyānavighātakeṣhu pūrvoktadoṣheṣhu madhye jīvaloke tvekamapi doṣhan vihāy ṇa hi sanuḍan cha gattan na hi sphu ṭan samvr̥uttan gātran cha sharīran, tamhā tāsin cha samvaraṇan tat ev cha tāsān samvaraṇan vastrāvaraṇan kriyat iti ..“24.. ath punarapi nirvāṇapratibandhakadoṣhāndarshayati

chittassāvo tāsin sitthillan attavan cha pakkhalaṇan .
vijjadi sahasā tāsu a uppādo suhamamaṇuāṇan ..“25..

vijjadi vidyate tāsu a tāsu cha strīṣhu . kim . chittassāvo chittasravaḥ, niḥkāmātmatattva- samvittivināshakachittasya kāmodrekeṇ sravo rāgasārdrabhāvaḥ, tāsin tāsān strīṇān, sitthillan shithilasya bhāvaḥ shaithilyan, tadbhavamuktiyogyapariṇāmaviṣhaye chittadāḍharyābhāvaḥ sattvahīnapariṇām ityarthaḥ, attavan cha pakkhalaṇan r̥utau bhavamārtavan praskhalanan raktasravaṇan, sahasā jhaṭiti, māse māse dinatrayaparyantan chittashuddhivināshako raktasravo bhavatītyarthaḥ, uppādo suhamamaṇuāṇan utpād utpattiḥ sūkṣhmalabdhyaparyāpta- manuṣhyāṇāmiti ..““ ““ “

.25.. athotpattisthānāni kathayati
liṅgamhi ya itthīṇan thaṇantare ṇāhikakkhapadesesu .
bhaṇido suhumuppādo tāsin kah sañjamo hodi ..“26..

liṅgamhi ya itthīṇan thaṇantare ṇāhikakkhapadesesu strīṇān liṅge yonipradeshe, stanāntare, nābhipradeshe, kakṣhapradeshe cha, bhaṇido suhumuppādo eteṣhu sthāneṣhu sūkṣhmamanuṣhyādijīvotpādo bhaṇitaḥ . ete pūrvoktadoṣhāḥ

gāthā : 225 anvayārtha :[yathājātarūpan ligan ] yathājātarūp (-janmajāt nagna) jo liṅg vah [jinmārge ] jinamārgamen [upakaraṇan iti bhaṇitam ] upakaraṇ kahā gayā hai, [guruvachanan ] guruke vachan, [sūtrādhyayanan cha ] sūtroṅkā adhyayan [cha ] aur [vinayaḥ api ] vinay bhī [nirdiṣhṭam ] upakaraṇ kahī gaī hai ..225..

412pravachanasār[ bhagavānashrīkundakund-