hu mohakṣhobhavihīnaḥ pariṇāmaḥ . kasya . ātmanaḥ . hu sphu ṭamiti . tathāhi --shuddhachitsvarūpe charaṇan chāritran, tadev chāritran mithyātvarāgādisansaraṇarūpe bhāvasansāre patantan prāṇinamuddhr̥utya nirvikārashuddhachaitanye dharatīti dharmaḥ . sa ev dharmaḥ svātmabhāvanotthasukhāmr̥utashītajalen kāmakrodhādirūpāgnijanitasya sansāraduḥkh- dāhasyopashamakatvāt sham iti . tatashcha shuddhātmashraddhānarūpasamyaktvasya vināshako darshanamohābhidhāno moh ityuchyate . nirvikāranishchalachittavr̥uttirūpachāritrasya vināshakashchāritramohābhidhānaḥ kṣhobh ityuchyate . tayorvidhvansakatvātsa ev shamo mohakṣhobhavihīnaḥ shuddhātmapariṇāmo bhaṇyat ityabhiprāyaḥ ..7.. athābhedanayen dharmapariṇat ātmaiv dharmo bhavatītyāvedayati ---pariṇamadi jeṇ davvan takkāle tammayan ti paṇṇattan pariṇamati yen paryāyeṇ dravyan kartr̥u tatkāle tanmayan bhavatīti pragnaptan yataḥ kāraṇāt, tamhā dhammapariṇado ādā dhammo muṇedavvo tataḥ kāraṇāt dharmeṇ pariṇat ātmaiv dharmo mantavya iti . tadyathā – nijashuddhātmapariṇatirūpo nishchayadharmo bhavati . pañchaparameṣhṭhayādibhaktipariṇāmarūpo vyavahār- dharmastāvaduchyate . yatasten ten vivakṣhitāvivakṣhitaparyāyeṇ pariṇatan dravyan tanmayan bhavati, tataḥ pūrvoktadharmadvayen pariṇatastaptāyaḥpiṇḍavadabhedanayenātmaiv dharmo bhavatīti gnātavyam . tadapi kasmāt . upādānakāraṇasdrashan hi kāryamiti vachanāt . tachcha punarupādānakāraṇan shuddhāshuddhabheden dvidhā . rāgādivikalparahitasvasamvedanagnānamāgamabhāṣhayā shukladhyānan vā kevalagnānotpattau shuddhopādānakāraṇan bhavati . ashuddhātmā tu rāgādīnāmashuddhanishchayenāshuddhopādānakāraṇan bhavatīti sūtrārthaḥ . evan chāritrasya ab ātmākī chāritratā (arthāt ātmā hī chāritra hai aisā) nishchay karate hain : —
anvayārtha : — [dravyan ] dravya jis samay [yen ] jis bhāvarūpase [pariṇamati ] pariṇaman karatā hai [tatkālan ] us samay [tanmayan ] us may hai [iti ] aisā [pragnaptan ] (jinendra devane) kahā hai; [tasmāt ] isaliye [dharmapariṇataḥ ātmā ] dharmapariṇat ātmāko [dharmaḥ mantavyaḥ ] dharma samajhanā chāhiye ..8..
12pravachanasār[ bhagavānashrīkundakund-