svayamanashanasvabhāvatvādeṣhaṇādoṣhashūnyabhaikṣhyatvāchcha, yuktāhāraḥ sākṣhādanāhār ev syāt . tathā hi — yasya sakalakālamev sakalapudgalāharaṇashūnyamātmānamavabuddhayamānasya sakalāshanatr̥uṣhṇā- shūnyatvātsvayamanashan ev svabhāvaḥ, tadev tasyānashanan nām tapo‘ntaraṅgasya balīyastvāt; iti kr̥utvā ye tan svayamanashanasvabhāvan bhāvayanti shramaṇāḥ, tatpratiṣhiddhaye chaiṣhaṇādoṣhashūnya-
havadi krodhādipañchadashapramādarahitachichchamatkāramātrātmatattvabhāvanāchyutaḥ san bhavati . sa kaḥ kartā . samaṇo sukhaduḥkhādisamachittaḥ shramaṇaḥ . kimvishiṣhṭo bhavati . pamatto pramattaḥ pramādī . kaiḥ kr̥utvā . kohādiehi chauhi vi chaturbhirapi krodhādibhiḥ, vikahāhi strībhaktachorarājakathābhiḥ, tahindiyāṇamatthehin tathaiv pañchendriyāṇāmarthaiḥ sparshādiviṣhayaiḥ . punarapi kinrūpaḥ. uvajutto upayuktaḥ pariṇataḥ . kābhyām . ṇehaṇiddāhin snehanidrābhyāmiti ..“31.. ath yuktāhāravihāratapodhanasvarūpamupadishati – jassa yasya muneḥ sambandhī appā ātmā . kimvishiṣhṭaḥ . aṇesaṇan svakīyashuddhātmatattvabhāvanotpannasukhāmr̥utāhāreṇ tr̥uptatvānna vidyate
anvayārtha : — [yasya ātmā aneṣhaṇaḥ ] jisakā ātmā eṣhaṇārahit hai (arthāt jo anashanasvabhāvī ātmākā gnātā honese svabhāvase hī āhārakī ichchhāse rahit hai ) [tat api tapaḥ ] use vah bhī tap hai; (aur) [tatpratyeṣhakāḥ ] use prāpta karaneke liye (-anashanasvabhāvavāle ātmāko paripūrṇatayā prāpta karaneke liye) prayatna karanevāle [shramaṇāḥ ] shramaṇoṅke [anyat bhaikṣham ] anya (-svarūpase pr̥uthak) bhikṣhā [aneṣhaṇam ] eṣhaṇārahit (-eṣhaṇadoṣhase rahit) hotī hai; [ath ] isalie [te shramaṇāḥ ] ve shramaṇ [anāhārāḥ ] anāhārī hain ..227..
ṭīkā : — (1) svayam anashanasvabhāvavālā honese (apane ātmāko svayam anashan- svabhāvavālā jānanese) aur (2) eṣhaṇādoṣhashūnya bhikṣhāvālā honese, yuktāhārī (-yuktāhāravālā shramaṇ) sākṣhāt anāhārī hī hai . vah isaprakār — sadā hī samasta pudgalāhārase shūnya aise ātmāko jānatā huā samasta ashanatr̥uṣhṇā rahit honese jisakā 1svayam anashan hī svabhāv hai, vahī usake anashan nāmak tap hai, kyoṅki antaraṅgakī visheṣh balavattā hai; — aisā samajhakar jo shramaṇ (1) ātmāko svayam anashanasvabhāv bhāte hain (-samajhate hain, anubhav karate hain ) aur (2) usakī siddhike liye (-pūrṇa prāptike liye) eṣhaṇādoṣhashūnya aisī anya (-pararūp) bhikṣhā ācharate hain; ve āhār karate hue bhī mānon āhār nahīn karate hon — aise honese sākṣhāt anāhārī hī hain, kyoṅki
418pravachanasār[ bhagavānashrīkundakund-
1. svayam = apane āp; apanese; sahajatāse (apane ātmāko svayam anashanasvabhāvī jānanā vahī anashan nāmak tap hai .)