Pravachansar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 420 of 513
PDF/HTML Page 453 of 546

 

yato hi shramaṇaḥ shrāmaṇyaparyāyasahakārikāraṇatven kevaladehamātrasyopadheḥ prasahyā- pratiṣhedhakatvātkevaladehatve satyapi dehe ‘kin kiñchaṇ’ ityādiprāktanasūtradyotitaparameshvarābhiprāy- parigraheṇ na nām mamāyan tato nānugrahārhaḥ kintūpekṣhya eveti parityaktasamastasanskāratvādrahit- parikarmā syāt, tatastanmamatvapūrvakānuchitāhāragrahaṇābhāvādyuktāhāratvan siddhayet . yatashcha samastāmapyātmashaktin prakaṭayannanantarasūtroditenānashanasvabhāvalakṣhaṇen tapasā tan dehan sarvārambheṇā- bhiyuktavān syāt, tat āhāragrahaṇapariṇāmātmakayogadhvansābhāvādyuktasyaivāhāreṇ cha yuktāhāratvan siddhayet ..228.. bhavati . sa kaḥ kartā . samaṇo nindāprashansādisamachittaḥ shramaṇaḥ . tarhi kin dehe mamatvan bhaviṣhyati . naivan . dehe vi mamattarahidaparikammo dehe‘pi mamatvarahitaparikarmā, ‘‘mamattin parivajjāmi ṇimmamattin uvaṭṭhido . ālambaṇan cha me ādā avasesāin vosare ..’’ iti shlokakathitakrameṇ dehe‘pi mamatvarahitaḥ . ājutto tan tavasā āyuktavān āyojitavānstan dehan tapasā . kin kr̥utvā . aṇigūhiy anigūhya prachchhādanamakr̥utvā . kān . appaṇo sattin ātmanaḥ shaktimiti . anen kimuktan bhavatiyaḥ ko‘pi dehāchchheṣhaparigrahan tyaktvā [anigūhya ] chhupāye vinā [tapasā ] tapake sāth [tan ] use (-sharīrako) [āyuktavān ] yukta kiyā (-joṛā) hai ..228..

ṭīkā :shrāmaṇyaparyāyake sahakārī kāraṇake rūpamen keval dehamātra upadhiko shramaṇ balapūrvakhaṭhase niṣhedh nahīn karatā isaliye vah keval dehavān hai; aisā (dehavān) hone par bhī, ‘kin kiñchaṇ’ ityādi pūrvasūtra (gāthā 244) dvārā prakāshit kiye gaye parameshvarake abhiprāyakā grahaṇ karake ‘yah (sharīr) vāstavamen merā nahīn hai isaliye yah anugrah yogya nahīn hai kintu upekṣhā yogya hī hai’ isaprakār dehamen samasta sanskārako chhoṛā honese parikarmarahit hai . isaliye usake dehake mamatvapūrvak anuchit āhāragrahaṇakā abhāv honese yuktāhārīpanā siddha hotā hai . aur (anya prakārase) usane (ātmashaktiko kiñchitmātra bhī chhupāye binā) samasta hī ātmashaktiko pragaṭ karake, antim sūtra (gāthā 227) dvārā kahe gaye 1anashanasvabhāv- lakṣhaṇ tapake sāth us sharīrako sarvārambha (-udyam) se yukta kiyā hai (-joṛā hai ); isaliye āhāragrahaṇake pariṇāmasvarūp 2yogadhvansakā abhāv honese usakā āhār yuktakā (-yogīkā) āhār hai; isaliye usake yuktāhārīpanā siddha hotā hai .

420pravachanasār[ bhagavānashrīkundakund-

1. anashanasvabhāvalakṣhaṇatap = anashanasvabhāv jisakā lakṣhaṇ hai aisā tap . [jo ātmāke anashan svabhāvako jānatā hai usake anashanasvabhāvalakṣhaṇ tap pāyā jātā hai] ]

2. yogadhvans = yogakā nāsh [‘āhār grahaṇ karanā ātmākā svabhāv hai’ aise pariṇāmase pariṇamit honā yogadhvans hai . shramaṇake aisā yogadhvans nahīn hotā, isaliye yah yukta arthāt yogī hai aur isaliye usakā āhār yuktāhār arthāt yogīkā āhār hai .]]