athāsya siddhāgamagnānatattvārthashraddhānasanyatatvayaugapadyātmagnānayaugapadyasanyatasya kīdr̥uglakṣhaṇ- mityanushāsti —
sanyamaḥ samyagdarshanagnānapuraḥsaran chāritran, chāritran dharmaḥ, dharmaḥ sāmyan, sāmyan mohakṣhobh- vihīnaḥ ātmapariṇāmaḥ . tataḥ sanyatasya sāmyan lakṣhaṇam . tatra shatrubandhuvargayoḥ sukhaduḥkhayoḥ prashansānindayoḥ loṣhṭakāñchanayorjīvitamaraṇayoshcha samam ayan mam paro‘yan svaḥ, ayan mahlādo‘yan paritāpaḥ, idan mamotkarṣhaṇamidamapakarṣhaṇamayan mamākiñchitkar idamupakārakamidan mamātmadhāraṇamay- kvāpi kvāpi yathāsambhavamitishabdasyārtho gnātavyaḥ — sa shramaṇaḥ sanyatastapodhano bhavati . yaḥ kimvishiṣhṭaḥ . shatrubandhusukhaduḥkhanindāprashansāloṣhṭakāñchanajīvitamaraṇeṣhu samaḥ samachittaḥ iti . tataḥ etadāyāti — shatru- bandhusukhaduḥkhanindāprashansāloṣhṭakāñchanajīvitamaraṇasamatābhāvanāpariṇatanijashuddhātmatattvasamyakshraddhān-
ab, āgamagnān – tattvārthashraddhān – sanyatattvake yugapatpanekā tathā ātmagnānakā yugapatpanā jise siddha huā hai aise is sanyatakā kyā lakṣhaṇ hai so kahate hain : —
anvayārtha : — [samashatrubandhuvargaḥ ] jise shatru aur bandhu varga samān hai, [samasukhaduḥkhaḥ ] sukh aur duḥkh samān hai, [prashansānindāsamaḥ ] prashansā aur nindāke prati jisako samatā hai, [samaloṣhṭakāñchanaḥ ] jise loṣhṭa (miṭṭīkā ḍhelā) aur suvarṇa samān hai, [punaḥ ] tathā [jīvitamaraṇe samaḥ ] jīvan – maraṇake prati jisako samatā hai, vah [shramaṇaḥ ] shramaṇ hai ..241..
ṭīkā : — sanyam, samyagdarshanagnānapūrvak chāritra hai; chāritra dharma hai; dharma sāmya hai; sāmya mohakṣhobh rahit ātmapariṇām hai . isaliye sanyatakā, sāmya lakṣhaṇ hai .
vahān̐, (1) shatru – bandhuvargamen, (2) sukh – duḥkhamen, (3) prashansā – nindāmen, (4) miṭṭīke ḍhele aur sonemen, (5) jīvit – maraṇamen ek hī sāth, (1) ‘yah merā par (-shatru) hai, yah sva (-svajan) hai;’ (2) ‘yah āhlād hai, yah paritāp hai,’ (3) ‘yah merā utkarṣhaṇ (-kīrti) hai, yah apakarṣhaṇ (-akīrti) hai,’ (4) ‘yah mujhe akiñchitkar hai, yah upakārak (-upayogī) hai,’ (5) ‘yah merā sthāyitva hai, yah atyanta vināsh hai’ isaprakār mohake nindā – prashansā, duḥkh – sukh, ari – bandhumān jyān sāmya chhe,
448pravachanasār[ bhagavānashrīkundakund-