Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 241.

< Previous Page   Next Page >


Page 448 of 513
PDF/HTML Page 481 of 546

 

athāsya siddhāgamagnānatattvārthashraddhānasanyatatvayaugapadyātmagnānayaugapadyasanyatasya kīdr̥uglakṣhaṇ- mityanushāsti

samasattubandhuvaggo samasuhadukkho pasansaṇindasamo .
samaloṭṭhukan chaṇo puṇ jīvidamaraṇe samo samaṇo ..241..
samashatrubandhuvargaḥ samasukhaduḥkhaḥ prashansānindāsamaḥ .
samaloṣhṭakāñchanaḥ punarjīvitamaraṇe samaḥ shramaṇaḥ ..241..

sanyamaḥ samyagdarshanagnānapuraḥsaran chāritran, chāritran dharmaḥ, dharmaḥ sāmyan, sāmyan mohakṣhobh- vihīnaḥ ātmapariṇāmaḥ . tataḥ sanyatasya sāmyan lakṣhaṇam . tatra shatrubandhuvargayoḥ sukhaduḥkhayoḥ prashansānindayoḥ loṣhṭakāñchanayorjīvitamaraṇayoshcha samam ayan mam paro‘yan svaḥ, ayan mahlādo‘yan paritāpaḥ, idan mamotkarṣhaṇamidamapakarṣhaṇamayan mamākiñchitkar idamupakārakamidan mamātmadhāraṇamay- kvāpi kvāpi yathāsambhavamitishabdasyārtho gnātavyaḥsa shramaṇaḥ sanyatastapodhano bhavati . yaḥ kimvishiṣhṭaḥ . shatrubandhusukhaduḥkhanindāprashansāloṣhṭakāñchanajīvitamaraṇeṣhu samaḥ samachittaḥ iti . tataḥ etadāyātishatru- bandhusukhaduḥkhanindāprashansāloṣhṭakāñchanajīvitamaraṇasamatābhāvanāpariṇatanijashuddhātmatattvasamyakshraddhān-

ab, āgamagnāntattvārthashraddhānsanyatattvake yugapatpanekā tathā ātmagnānakā yugapatpanā jise siddha huā hai aise is sanyatakā kyā lakṣhaṇ hai so kahate hain :

anvayārtha :[samashatrubandhuvargaḥ ] jise shatru aur bandhu varga samān hai, [samasukhaduḥkhaḥ ] sukh aur duḥkh samān hai, [prashansānindāsamaḥ ] prashansā aur nindāke prati jisako samatā hai, [samaloṣhṭakāñchanaḥ ] jise loṣhṭa (miṭṭīkā ḍhelā) aur suvarṇa samān hai, [punaḥ ] tathā [jīvitamaraṇe samaḥ ] jīvanmaraṇake prati jisako samatā hai, vah [shramaṇaḥ ] shramaṇ hai ..241..

ṭīkā :sanyam, samyagdarshanagnānapūrvak chāritra hai; chāritra dharma hai; dharma sāmya hai; sāmya mohakṣhobh rahit ātmapariṇām hai . isaliye sanyatakā, sāmya lakṣhaṇ hai .

vahān̐, (1) shatrubandhuvargamen, (2) sukhduḥkhamen, (3) prashansānindāmen, (4) miṭṭīke ḍhele aur sonemen, (5) jīvitmaraṇamen ek hī sāth, (1) ‘yah merā par (-shatru) hai, yah sva (-svajan) hai;’ (2) ‘yah āhlād hai, yah paritāp hai,’ (3) ‘yah merā utkarṣhaṇ (-kīrti) hai, yah apakarṣhaṇ (-akīrti) hai,’ (4) ‘yah mujhe akiñchitkar hai, yah upakārak (-upayogī) hai,’ (5) ‘yah merā sthāyitva hai, yah atyanta vināsh hai’ isaprakār mohake nindāprashansā, duḥkhsukh, aribandhumān jyān sāmya chhe,

vaḷī loṣhṭakanake, jīvitmaraṇe sāmya chhe, te shramaṇ chhe. 241.

448pravachanasār[ bhagavānashrīkundakund-