matyantavināsh iti mohābhāvāt sarvatrāpyanuditarāgadveṣhadvaitasya, satatamapi vishuddhadraṣhṭignapti- svabhāvamātmānamanubhavataḥ, shatrubandhusukhaduḥkhaprashansānindāloṣhṭakāñchanajīvitamaraṇāni nirvisheṣhamev gneyatvenākramya gnānātmanyātmanyachalitavr̥utteryatkil sarvataḥ sāmyan tatsiddhāgamagnānatattvārthashraddhān- sanyatatvayaugapadyātmagnānayaugapadyasya sanyatasya lakṣhaṇamālakṣhaṇīyam ..241..
athedamev siddhāgamagnānatattvārthashraddhānasanyatatvayaugapadyātmagnānayaugapadyasanyatatvamaikāgāray- lakṣhaṇashrāmaṇyāparanām mokṣhamārgatven samarthayati —
gnānānuṣhṭhānarūpanirvikalpasamādhisamutpannanirvikāraparamāhlādaikalakṣhaṇasukhāmr̥utapariṇatisvarūpan yatparamasāmyan tadev paramāgamagnānatattvārthashraddhānasanyatatvānān yaugapadyen tathā nirvikalpātmagnānen cha pariṇatatapodhanasya lakṣhaṇan gnātavyamiti ..241.. ath yadev sanyatatapodhanasya sāmyalakṣhaṇan bhaṇitan tadev shrāmaṇyāparanāmā abhāvake kāraṇ sarvatra jisase rāgadveṣhakā dvait pragaṭ nahīn hotā, jo satat vishuddhadarshanagnānasvabhāv ātmākā anubhav karatā hai, aur (isaprakār) shatru – bandhu, sukh – duḥkh, prashansā – nindā, loṣhṭa – kāñchan aur jīvit – maraṇako nirvisheṣhayatā hī (antarake binā hī) gneyarūp jānakar gnānātmak ātmāmen jisakī pariṇati achalit huī hai; us puruṣhako vāstavamen jo sarvataḥ sāmya hai vah (sāmya) sanyatakā lakṣhaṇ samajhanā chāhiye — ki jis sanyatake ātmagnān – tattvārthashraddhān – sanyatattvake yugapatpanekā aur ātmagnānakā yugapatpanā siddha huā hai ..241..
ab, yah samarthan karate hain ki āgamagnān – tattvārthashraddhān – sanyatattvake yugapatpaneke sāth ātmagnānake yugapatpanekī siddhirūp jo yah sanyatapanā hai vahī mokṣhamārga hai, jisakā dūsarā nām ekāgratālakṣhaṇavālā shrāmaṇya hai : —
anvayārtha : — [yaḥ tu ] jo [darshanagnānacharitreṣhu ] darshan, gnān aur chāritra – [triṣhu ] in tīnommen [yugapat ] ek hī sāth [samutthitaḥ ] ārūrḥ hai, vah [aikāgryataḥ ] ekāgratāko prāpta hai . [iti ] isaprakār [mataḥ ] (shāstramen) kahā hai . [tasya ] usake [shrāmaṇyan ] shrāmaṇya [paripūrṇam ] paripūrṇa hai ..242..