Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 242.

< Previous Page   Next Page >


Page 449 of 513
PDF/HTML Page 482 of 546

 

kahānajainashāstramālā ]
charaṇānuyogasūchak chūlikā
449

matyantavināsh iti mohābhāvāt sarvatrāpyanuditarāgadveṣhadvaitasya, satatamapi vishuddhadraṣhṭignapti- svabhāvamātmānamanubhavataḥ, shatrubandhusukhaduḥkhaprashansānindāloṣhṭakāñchanajīvitamaraṇāni nirvisheṣhamev gneyatvenākramya gnānātmanyātmanyachalitavr̥utteryatkil sarvataḥ sāmyan tatsiddhāgamagnānatattvārthashraddhān- sanyatatvayaugapadyātmagnānayaugapadyasya sanyatasya lakṣhaṇamālakṣhaṇīyam ..241..

athedamev siddhāgamagnānatattvārthashraddhānasanyatatvayaugapadyātmagnānayaugapadyasanyatatvamaikāgray- lakṣhaṇashrāmaṇyāparanām mokṣhamārgatven samarthayati

dansaṇaṇāṇacharittesu tīsu jugavan samuṭṭhido jo du .
eyaggagado tti mado sāmaṇṇan tassa paḍipuṇṇan ..242..
darshanagnānacharitreṣhu triṣhu yugapatsamutthito yastu .
aikāgrayagat iti mataḥ shrāmaṇyan tasya paripūrṇam ..242..

gnānānuṣhṭhānarūpanirvikalpasamādhisamutpannanirvikāraparamāhlādaikalakṣhaṇasukhāmr̥utapariṇatisvarūpan yatparamasāmyan tadev paramāgamagnānatattvārthashraddhānasanyatatvānān yaugapadyen tathā nirvikalpātmagnānen cha pariṇatatapodhanasya lakṣhaṇan gnātavyamiti ..241.. ath yadev sanyatatapodhanasya sāmyalakṣhaṇan bhaṇitan tadev shrāmaṇyāparanāmā abhāvake kāraṇ sarvatra jisase rāgadveṣhakā dvait pragaṭ nahīn hotā, jo satat vishuddhadarshanagnānasvabhāv ātmākā anubhav karatā hai, aur (isaprakār) shatrubandhu, sukhduḥkh, prashansānindā, loṣhṭa kāñchan aur jīvitmaraṇako nirvisheṣhayatā hī (antarake binā hī) gneyarūp jānakar gnānātmak ātmāmen jisakī pariṇati achalit huī hai; us puruṣhako vāstavamen jo sarvataḥ sāmya hai vah (sāmya) sanyatakā lakṣhaṇ samajhanā chāhiyeki jis sanyatake ātmagnāntattvārthashraddhān sanyatattvake yugapatpanekā aur ātmagnānakā yugapatpanā siddha huā hai ..241..

ab, yah samarthan karate hain ki āgamagnāntattvārthashraddhānsanyatattvake yugapatpaneke sāth ātmagnānake yugapatpanekī siddhirūp jo yah sanyatapanā hai vahī mokṣhamārga hai, jisakā dūsarā nām ekāgratālakṣhaṇavālā shrāmaṇya hai :

anvayārtha :[yaḥ tu ] jo [darshanagnānacharitreṣhu ] darshan, gnān aur chāritra[triṣhu ] in tīnommen [yugapat ] ek hī sāth [samutthitaḥ ] ārūrḥ hai, vah [aikāgryataḥ ] ekāgratāko prāpta hai . [iti ] isaprakār [mataḥ ] (shāstramen) kahā hai . [tasya ] usake [shrāmaṇyan ] shrāmaṇya [paripūrṇam ] paripūrṇa hai ..242..

draga, gnān ne chāritra traṇamān yugapade ārūḍh je,
tene kahyo aikāgyrāgat; shrāmaṇya tyān paripūrṇa chhe. 242.
pra. 57