shramaṇānān svato‘dhikaguṇānāmabhyutthānagrahaṇopāsanapoṣhaṇasatkārāñjalikaraṇapraṇām- pravr̥uttayo na pratiṣhiddhāḥ ..262.. trayānantaran guṇādguṇavisheṣhāt visesidavvo ten āchāryeṇ sa tapodhano ratnatrayabhāvanāvr̥uddhikāraṇ- kriyābhirvisheṣhitavyaḥ tti uvadeso ityupadeshaḥ sarvagnagaṇadharadevādīnāmiti ..261.. ath tamev visheṣhan kathayati . bhaṇidan bhaṇitan kathitan ih asmingranthe . keṣhān sambandhī . guṇādhigāṇan hi guṇādhikatapodhanānān hi sphu ṭam . kin bhaṇitam . abbhuṭṭhāṇan gahaṇan uvāsaṇan posaṇan cha sakkāran añjalikaraṇan paṇaman abhyutthān- grahaṇopāsanapoṣhaṇasatkārāñjalikaraṇapraṇāmādikam . abhimukhagamanamabhyutthānam, grahaṇan svīkāraḥ, upāsanan shuddhātmabhāvanāsahakārikāraṇanimittan sevā, tadarthamevāshanashayanādichintā poṣhaṇam, bhedābhed- ratnatrayaguṇaprakāshanan satkāraḥ, baddhāñjalinamaskāro‘ñjalikaraṇam, namo‘stvitivachanavyāpāraḥ praṇām iti ..262.. athābhyāgatānān tadevābhyutthānādikan prakārāntareṇ nirdishati — abbhuṭṭheyā yadyapi chāritraguṇenādhikā na bhavanti, tapasā vā, tathāpi samyaggnānaguṇen jyeṣhṭhatvāchchhrutavinayārthamabhyuttheyāḥ abhyutthānayogyā bhavanti . ke te . samaṇā shramaṇā nirgranthāchāryāḥ . kimvishiṣhṭāḥ . suttatthavisāradā vishuddhagnānadarshanasvabhāvaparamātmatattvaprabhr̥utyanekāntātmakapadārtheṣhu vītarāgasarvagnapraṇītamārgeṇ pramāṇanay- nikṣhepairvichārachaturachetasaḥ sūtrārthavishāradāḥ . na kevalamabhyuttheyāḥ, uvāseyā paramachijjotiḥparamātma-
(isaprakār pahalā sūtra kahakar ab isī viṣhayakā dūsarā sūtra kahate hain : — )
anvayārtha : — [guṇādhikānān hi ] guṇommen adhik (shramaṇon) ke prati [abhyutthānan ] abhyutthān, [grahaṇan ] grahaṇ (ādarase svīkār), [upāsanan ] upāsan (sevā), [poṣhaṇan ] poṣhaṇ (unake ashan, shayanādikī chintā), [satkāraḥ ] satkār (guṇoṅkī prashansā), [añjalikaraṇan ] añjali karanā (vinayapūrvak hāth joṛanā) [cha ] aur [praṇāmaḥ ] praṇām karanā [ih ] yahān̐ [bhaṇitam ] kahā hai ..262..
ṭīkā : — shramaṇoṅko apanese adhik guṇavān (shramaṇ) ke prati abhyutthān, grahaṇ, upāsan, poṣhaṇ, satkār, añjalikaraṇ aur praṇāmarūp pravr̥uttiyān̐ niṣhiddha nahīn hain ..262..
añjalikaraṇ, poṣhaṇ, grahaṇ, sevan ahīn upadiṣhṭa chhe.262.
474pravachanasār[ bhagavānashrīkundakund-