Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 262.

< Previous Page   Next Page >


Page 474 of 513
PDF/HTML Page 507 of 546

 

abbhuṭṭhāṇan gahaṇan uvāsaṇan posaṇan cha sakkāran .
añjalikaraṇan paṇaman bhaṇidamih guṇādhigāṇan hi ..262..
abhyutthānan grahaṇamupāsanan poṣhaṇan cha satkāraḥ .
añjalikaraṇan praṇāmo bhaṇitamih guṇādhikānān hi ..262..

shramaṇānān svato‘dhikaguṇānāmabhyutthānagrahaṇopāsanapoṣhaṇasatkārāñjalikaraṇapraṇām- pravr̥uttayo na pratiṣhiddhāḥ ..262.. trayānantaran guṇādguṇavisheṣhāt visesidavvo ten āchāryeṇ sa tapodhano ratnatrayabhāvanāvr̥uddhikāraṇ- kriyābhirvisheṣhitavyaḥ tti uvadeso ityupadeshaḥ sarvagnagaṇadharadevādīnāmiti ..261.. ath tamev visheṣhan kathayati . bhaṇidan bhaṇitan kathitan ih asmingranthe . keṣhān sambandhī . guṇādhigāṇan hi guṇādhikatapodhanānān hi sphu ṭam . kin bhaṇitam . abbhuṭṭhāṇan gahaṇan uvāsaṇan posaṇan cha sakkāran añjalikaraṇan paṇaman abhyutthān- grahaṇopāsanapoṣhaṇasatkārāñjalikaraṇapraṇāmādikam . abhimukhagamanamabhyutthānam, grahaṇan svīkāraḥ, upāsanan shuddhātmabhāvanāsahakārikāraṇanimittan sevā, tadarthamevāshanashayanādichintā poṣhaṇam, bhedābhed- ratnatrayaguṇaprakāshanan satkāraḥ, baddhāñjalinamaskāro‘ñjalikaraṇam, namo‘stvitivachanavyāpāraḥ praṇām iti ..262.. athābhyāgatānān tadevābhyutthānādikan prakārāntareṇ nirdishatiabbhuṭṭheyā yadyapi chāritraguṇenādhikā na bhavanti, tapasā vā, tathāpi samyaggnānaguṇen jyeṣhṭhatvāchchhrutavinayārthamabhyuttheyāḥ abhyutthānayogyā bhavanti . ke te . samaṇā shramaṇā nirgranthāchāryāḥ . kimvishiṣhṭāḥ . suttatthavisāradā vishuddhagnānadarshanasvabhāvaparamātmatattvaprabhr̥utyanekāntātmakapadārtheṣhu vītarāgasarvagnapraṇītamārgeṇ pramāṇanay- nikṣhepairvichārachaturachetasaḥ sūtrārthavishāradāḥ . na kevalamabhyuttheyāḥ, uvāseyā paramachijjotiḥparamātma-

(isaprakār pahalā sūtra kahakar ab isī viṣhayakā dūsarā sūtra kahate hain :)

anvayārtha :[guṇādhikānān hi ] guṇommen adhik (shramaṇon) ke prati [abhyutthānan ] abhyutthān, [grahaṇan ] grahaṇ (ādarase svīkār), [upāsanan ] upāsan (sevā), [poṣhaṇan ] poṣhaṇ (unake ashan, shayanādikī chintā), [satkāraḥ ] satkār (guṇoṅkī prashansā), [añjalikaraṇan ] añjali karanā (vinayapūrvak hāth joṛanā) [cha ] aur [praṇāmaḥ ] praṇām karanā [ih ] yahān̐ [bhaṇitam ] kahā hai ..262..

ṭīkā :shramaṇoṅko apanese adhik guṇavān (shramaṇ) ke prati abhyutthān, grahaṇ, upāsan, poṣhaṇ, satkār, añjalikaraṇ aur praṇāmarūp pravr̥uttiyān̐ niṣhiddha nahīn hain ..262..

guṇathī adhik shramaṇo prati satkār, abhyutthān ne
añjalikaraṇ, poṣhaṇ, grahaṇ, sevan ahīn upadiṣhṭa chhe.262
.

474pravachanasār[ bhagavānashrīkundakund-