Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 269.

< Previous Page   Next Page >


Page 482 of 513
PDF/HTML Page 515 of 546

 

ath laukikalakṣhaṇamupalakṣhayati
ṇigganthan pavvaido vaṭṭadi jadi ehigehin kammehin .
so logigo tti bhaṇido sañjamatavasampajutto vi ..269..
nairgranthyan pravrajito vartate yadyaihikaiḥ karmabhiḥ .
sa laukik iti bhaṇitaḥ sanyamatapaḥsamprayukto‘pi ..269..

pratignātaparamanairgranthyapravrajyatvādudūḍhasanyamatapobhāro‘pi mohabahulatayā shlathīkr̥ut- shuddhachetanavyavahāro muhurmanuṣhyavyavahāreṇ vyāghūrṇamānatvādaihikak rmānivr̥uttau laukik ityuchyate ..269..

athānukampālakṣhaṇan kathyate

tisidan bubhukkhidan vā duhidan daṭṭhūṇ jo hi duhidamaṇo .
paḍivajjadi tan kivayā tassesā hodi aṇukan pā ..“36..

tisidan bubhukkhidan vā duhidan daṭṭhūṇ jo hi duhidamaṇo paḍivajjadi tr̥uṣhitan vā bubhukṣhitan vā duḥkhitan vā dr̥uṣhṭavā kamapi prāṇinan yo hi sphu ṭan duḥkhitamanāḥ san pratipadyate svīkaroti . kan karmatāpannam . tan tan prāṇinam . kayā . kivayā kr̥upayā dayāpariṇāmen . tassesā hodi aṇukan pā tasya puruṣhasyaiṣhā pratyakṣhībhūtā shubhopayogarūpānukampā dayā bhavatīti . imān chānukampān gnānī svasthabhāvanāmavināshayan

ab, ‘laukik’ (jan) kā lakṣhaṇ kahate hain :

anvayārtha :[nairgranthyan pravrajitaḥ ] jo (jīv) nirgrantharūpase dīkṣhit honeke kāraṇ [sanyamatapaḥ samprayuktaḥ api ] sanyamatapasanyukta ho use bhī, [yadi saḥ ] yadi vah [aihikaiḥ karmabhiḥ vartate ] aihik kāryon sahit vartatā ho to, [laukikaḥ iti bhaṇitaḥ ] ‘laukik’ kahā gayā hai ..269..

ṭīkā :paramanirgranthatārūp pravrajyākī pratignā lī honese jo jīv sanyamatapake bhārako vahan karatā ho use bhī, yadi us mohakī bahulatāke kāraṇ shuddhachetan vyavahārako chhoṛakar nirantar manuṣhyavyavahārake dvārā chakkar khānese 1aihik karmonse anivr̥utta ho to, ‘laukik’ kahā jātā hai ..269..

nirgrantharūp dīkṣhā vaḍe sanyamatape sanyukta je,
laukik kahyo tene ya, jo chhoḍe na aihik karmane. 269
.

482pravachanasār[ bhagavānashrīkundakund-

1. aihik = laukik .