yadāyamātmā manāgapi dharmapariṇatimanāsādayannashubhopayogapariṇatimālambate tadā kumanuṣhyatiryaṅnārakabhramaṇarūpan duḥkhasahasrabandhamanubhavati . tatashchāritralavasyāpyabhāvādatyantahey evāyamashubhopayog iti ..12..
evamayamapāstasamastashubhāshubhopayogavr̥uttiḥ shuddhopayogavr̥uttimātmasātkurvāṇaḥ shuddhopayogā- dhikāramārabhate . tatra shuddhopayogaphalamātmanaḥ protsāhanārthamabhiṣhṭauti — pūrvamanākulatvalakṣhaṇapāramārthikasukhaviparītamākulatvotpādakan svargasukhan labhate . pashchāt param- samādhisāmagrīsadbhāve mokṣhan cha labhate iti sūtrārthaḥ ..11.. ath chāritrapariṇāmāsambhavādatyanta- heyasyāshubhopayogasya phalan darshayati ---asuhodaeṇ ashubhodayen ādā ātmā kuṇaro tiriyo bhavīy ṇeraiyo kunarastiryaṅnārako bhūtvā . kin karoti . dukkhasahassehin sadā abhiddudo bhamadi achchantan duḥkhasahasraiḥ sadā sarvakālamabhidrutaḥ kadarthitaḥ pīḍitaḥ san sansāre atyantan bhramatīti . tathāhi ---nirvikārashuddhātma- tattvaruchirūpanishchayasamyaktvasya tatraiv shuddhātmanyavikṣhiptachittavr̥uttirūpanishchayachāritrasya cha vilakṣhaṇen viparītābhiniveshajanaken draṣhṭashrutānubhūtapañchendriyaviṣhayābhilāṣhatīvrasaṅklesharūpeṇ chāshubhopayogen yadupārjitan pāpakarma tadudayenāyamātmā sahajashuddhātmānandaikalakṣhaṇapāramārthikasukhaviparīten duḥkhen duḥkhitaḥ san svasvabhāvabhāvanāchyuto bhūtvā sansāre‘tyantan bhramatīti tātparyārthaḥ . evamupayogatray- phalakathanarūpeṇ chaturthasthale gāthādvayan gatam ..12.. ath shubhāshubhopayogadvayan nishchayanayen heyan gnātvā shuddhopayogādhikāran prārabhamāṇaḥ, shuddhātmabhāvanāmātmasātkurvāṇaḥ san jīvasya protsāhanārthan shuddho- payogaphalan prakāshayati . athavā dvitīyapātanīkā --yadyapi shuddhopayogaphalamagre gnānan sukhan cha saṅkṣhepeṇ
anvayārtha : — [ashubhodayen ] ashubh udayase [ātmā ] ātmā [kunaraḥ ] kumanuṣhya [tiryag ] tiryañch [nairayikaḥ ] aur nārakī [bhūtvā ] hokar [duḥkhasahasraiḥ ] hajāron duḥkhonse [sadā abhidrutaḥ ] sadā pīṛit hotā huā [atyantan bhramati ] (sansāramen) atyanta bhramaṇ karatā hai ..12..
ṭīkā : — jab yah ātmā kiñchit mātra bhī dharmapariṇatiko prāpta na karatā huā ashubhopayog pariṇatikā avalamban karatā hai, tab vah kumanuṣhya, tiryañch aur nārakīke rūpamen paribhramaṇ karatā huā (tadrūp) hajāron duḥkhoṅke bandhanakā anubhav karatā hai; isaliye chāritrake leshamātrakā bhī abhāv honese yah ashubhopayog atyanta hey hī hai ..12..
isaprakār yah bhāv (bhagavān kundakundāchārya dev) samasta shubhāshubhopayogavr̥uttiko (shubhaupayogarūp aur ashubh upayogarūp pariṇatiko) ✽apāsta kar (hey mānakar, tiraskār
✽ apāsta karanā = tiraskār karanā; hey mānanā; dūr karanā; chhoḍ denā.