Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 273.

< Previous Page   Next Page >


Page 488 of 513
PDF/HTML Page 521 of 546

 

viyukto nityan gnānī syāt, sa khalu sampūrṇashrāmaṇyaḥ sākṣhāt shramaṇo helāvakīrṇa- sakalaprāktanakarmaphalatvādaniṣhpāditanūtanakarmaphalatvāchcha punaḥ prāṇadhāraṇadainyamanāskandan dvitīy- bhāvaparāvartābhāvāt shuddhasvabhāvāvasthitavr̥uttirmokṣhatattvamavabudhyatām ..272..

ath mokṣhatattvasādhanatattvamudghāṭayati
samman vididapadatthā chattā uvahin bahitthamajjhatthan .
visayesu ṇāvasattā je te suddhā tti ṇiddiṭṭhā ..273..
samyagviditapadārthāstyaktvopadhin bahisthamadhyastham .
viṣhayeṣhu nāvasaktā ye te shuddhā iti nirdiṣhṭāḥ ..273..

mokṣhatattvapariṇatapuruṣh evābheden mokṣhasvarūpan gnātavyamiti ..272.. ath mokṣhakāraṇamākhyātisamman vididapadatthā sanshayaviparyayānadhyavasāyarahitānantagnānādisvabhāvanijaparamātmapadārthaprabhr̥utisamastavastu- vichārachaturachittachāturyaprakāshamānasātishayaparamavivekajyotiṣhā samyagviditapadārthāḥ . punarapi kinrūpāḥ. visayesu ṇāvasattā pañchendriyaviṣhayādhīnarahitatven nijātmatattvabhāvanārūpaparamasamādhisañjātaparamānandaik- vicharatā (krīṛā karatā) honese ‘ayathāchār rahit’ vartatā huā nitya gnānī ho, vāstavamen us sampūrṇa shrāmaṇyavāle sākṣhāt shramaṇako mokṣhatatva jānanā, kyoṅki pahaleke sakal karmoṅke phal usane līlāmātrase naṣhṭa kar diye hain isaliye aur vah nūtan karmaphaloṅko utpanna nahīn karatā isaliye punaḥ prāṇadhāraṇarūp dīnatāko prāpta na hotā huā dvitīy bhāvarūp parāvartanake abhāvake kāraṇ shuddhasvabhāvamen 1avasthit vr̥uttivālā rahatā hai ..272.. ab mokṣhatatvakā sādhanatatva pragaṭ karate hain :

anvayārtha :[samyagviditapadārthāḥ ] samyak (yathārthatayā) padārthoṅko jānate hue [ye ] jo [bahisthamadhyastham ] bahiraṅg tathā antaraṅg [upadhin ] parigrahako [tyaktvā ] chhoṛakar [viṣhayeṣhu na avasaktāḥ ] viṣhayommen āsakta nahīn hain, [te ] ve [shuddhāḥ iti nirdiṣhṭāḥ ] ‘shuddha’ kahe gaye hain ..273..

jāṇī yathārtha padārthane, tajī saṅg antarbāhyane,
āsakta nahi viṣhayo viṣhe je, ‘shuddha’ bhākhyā temane. 273
.

488pravachanasār[ bhagavānashrīkundakund-

1. avasthit = sthir, [is sampūrṇa shrāmaṇyavāle jīvako anyabhāvarūp parāvartan (palaṭan) nahīn hotā, vah sadā ek hī bhāvarūp rahatā haishuddha svabhāvamen sthir pariṇatirūpase rahatā hai; isaliye vah jīv mokṣhatatva hī hai . ]