viyukto nityan gnānī syāt, sa khalu sampūrṇashrāmaṇyaḥ sākṣhāt shramaṇo helāvakīrṇa- sakalaprāktanakarmaphalatvādaniṣhpāditanūtanakarmaphalatvāchcha punaḥ prāṇadhāraṇadainyamanāskandan dvitīy- bhāvaparāvartābhāvāt shuddhasvabhāvāvasthitavr̥uttirmokṣhatattvamavabudhyatām ..272..
mokṣhatattvapariṇatapuruṣh evābheden mokṣhasvarūpan gnātavyamiti ..272.. ath mokṣhakāraṇamākhyāti — samman vididapadatthā sanshayaviparyayānadhyavasāyarahitānantagnānādisvabhāvanijaparamātmapadārthaprabhr̥utisamastavastu- vichārachaturachittachāturyaprakāshamānasātishayaparamavivekajyotiṣhā samyagviditapadārthāḥ . punarapi kinrūpāḥ. visayesu ṇāvasattā pañchendriyaviṣhayādhīnarahitatven nijātmatattvabhāvanārūpaparamasamādhisañjātaparamānandaik- vicharatā (krīṛā karatā) honese ‘ayathāchār rahit’ vartatā huā nitya gnānī ho, vāstavamen us sampūrṇa shrāmaṇyavāle sākṣhāt shramaṇako mokṣhatatva jānanā, kyoṅki pahaleke sakal karmoṅke phal usane līlāmātrase naṣhṭa kar diye hain isaliye aur vah nūtan karmaphaloṅko utpanna nahīn karatā isaliye punaḥ prāṇadhāraṇarūp dīnatāko prāpta na hotā huā dvitīy bhāvarūp parāvartanake abhāvake kāraṇ shuddhasvabhāvamen 1avasthit vr̥uttivālā rahatā hai ..272.. ab mokṣhatatvakā sādhanatatva pragaṭ karate hain : —
anvayārtha : — [samyagviditapadārthāḥ ] samyak (yathārthatayā) padārthoṅko jānate hue [ye ] jo [bahisthamadhyastham ] bahiraṅg tathā antaraṅg [upadhin ] parigrahako [tyaktvā ] chhoṛakar [viṣhayeṣhu na avasaktāḥ ] viṣhayommen āsakta nahīn hain, [te ] ve [shuddhāḥ iti nirdiṣhṭāḥ ] ‘shuddha’ kahe gaye hain ..273..
āsakta nahi viṣhayo viṣhe je, ‘shuddha’ bhākhyā temane. 273.
488pravachanasār[ bhagavānashrīkundakund-
1. avasthit = sthir, [is sampūrṇa shrāmaṇyavāle jīvako anyabhāvarūp parāvartan (palaṭan) nahīn hotā, vah sadā ek hī bhāvarūp rahatā hai — shuddha svabhāvamen sthir pariṇatirūpase rahatā hai; isaliye vah jīv mokṣhatatva hī hai . ]