Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 274.

< Previous Page   Next Page >


Page 489 of 513
PDF/HTML Page 522 of 546

 

kahānajainashāstramālā ]
charaṇānuyogasūchak chūlikā
489

anekāntakalitasakalagnātr̥ugneyatattvayathāvasthitasvarūpapāṇḍityashauṇḍāḥ santaḥ samasta- bahiraṅgantaraṅgasaṅgatiparityāgaviviktāntashchakachakāyamānānantashaktichaitanyabhāsvarātmatattvasvarūpāḥ svarūpaguptasuṣhuptakalpāntastattvavr̥uttitayā viṣhayeṣhu manāgapyāsaktimanāsādayantaḥ samastānubhāvavanto bhagavantaḥ shuddhā evāsansāraghaṭitavikaṭakarmakavāṭavighaṭanapaṭīyasādhyavasāyen prakaṭīkriyamāṇā- vadānā mokṣhatattvasādhanatattvamavabudhyatām ..273..

ath mokṣhatattvasādhanatattvan sarvamanorathasthānatvenābhinandayati suddhassa ya sāmaṇṇan bhaṇiyan suddhassa dansaṇan ṇāṇan .

suddhassa ya ṇivvāṇan so chchiy siddho ṇamo tassa ..274.. lakṣhaṇasukhasudhārasāsvādānubhavabalen viṣhayeṣhu manāgapyanāsaktāḥ . kin kr̥utvā . pūrvan svasvarūpaparigrahan svīkāran kr̥utvā, chattā tyaktvā . kam . uvahin upadhin parigraham . kimvishiṣhṭam . bahitthamajjhatthan bahisthan kṣhetravāstvādyanekavidhan madhyasthan mithyātvādichaturdashabhedabhinnam . je evaṅguṇavishiṣhṭāḥ ye mahātmānaḥ te suddha tti ṇiddiṭṭhā te shuddhāḥ shuddhopayoginaḥ iti nirdiṣhṭāḥ kathitāḥ . anen vyākhyānen kimuktan bhavati itthambhūtāḥ paramayogin evābheden mokṣhamārga ityavaboddhavyam ..273.. ath shuddhopayogalakṣhaṇamokṣhamārgan sarvamanorathasthānatven pradarshayatibhaṇiyan bhaṇitam . kim . sāmaṇṇan samyagdarshanagnānachāritraikāgāā āā ā

yalakṣhaṇan
rr
rr
rayalakṣhaṇan

ṭīkā :anekāntake dvārā gnāt sakal gnātr̥utattva aur gneyatattvake yathāsthit svarūpamen jo pravīṇ hain, antaraṅgamen chakachakit hote hue anantashaktivāle chaitanyase bhāsvar (tejasvī) ātmatattvake svarūpako jinane samasta bahiraṅg tathā antaraṅg saṅgatike parityāgase vivikta (bhinna) kiyā hai, aur (isaliye) antaḥtattvakī vr̥utti (-ātmākī pariṇati) svarūp gupta tathā suṣhupta (jaise ki so gayā ho) samān (prashānt) rahanese jo viṣhayommen kiñchit bhī āsaktiko prāpta nahīn hote,aise jo sakalmahimāvān bhagavanta ‘shuddha’ (-shuddhopayogī) hain unhen hī mokṣhatattvakā sādhanatattva jānanā . (arthāt ve shuddhopayogī hī mokṣhamārgarūp hain ), kyoṅki ve anādi sansār se rachitbanda rahe hue vikaṭ karmakapāṭako toṛanekholaneke ati ugra prayatnase parākram pragaṭ kar rahe hain ..273..

ab mokṣhatattvake sādhanatattvakā (arthāt shuddhopayogīkā) sarva manorathoṅke sthānake rūpamen abhinandan (prashansā) karate hain :

re ! ‘shuddhane shrāmaṇya bhākhyun, gnān darshan shuddhane,
chhe shuddhane nirvāṇ, shuddha ja siddha, praṇamun tehane. 274
.
pra. 62