shuddhānantashaktignānavipariṇamanasvabhāven prāpyatvāt karmatvan kalayan, shuddhānantashaktignān- vipariṇamanasvabhāven sādhakatamatvāt karaṇatvamanubibhrāṇaḥ, shuddhānantashaktignānavipariṇaman- svabhāven karmaṇā samāshriyamāṇatvāt sampradānatvan dadhānaḥ, shuddhānantashaktignānavipariṇamanasamaye pūrvapravr̥uttavikalagnānasvabhāvāpagame‘pi sahajagnānasvabhāven dhruvatvālambanādapādānatvamupādadānaḥ, shuddhānantashaktignānavipariṇamanasvabhāvasyādhārabhūtatvādadhikaraṇatvamātmasātkurvāṇaḥ, svayamev ṣhaṭkārakīrūpeṇopajāyamānaḥ, utpattivyapekṣhayā dravyabhāvabhedabhinnaghātikarmāṇyapāsya svayamevā- virbhūtatvādvā svayambhūriti nirdishyate . ato na nishchayataḥ pareṇ sahātmanaḥ kārakatva- katham . sayamev nishchayen svayameveti . tathāhi — abhinnakārakachidānandaikachaitanyasvabhāven svatantratvāt kartā bhavati . nityānandaikasvabhāven svayam prāpyatvāt karmakārakan bhavati . shuddhachaitanyasvabhāven sādhakatamatvātkaraṇakārakan bhavati . nirvikāraparamānandaikapariṇatilakṣhaṇen shuddhātmabhāvarūpakarmaṇā anantashaktiyukta gnāyak svabhāvake kāraṇ svatantra honese jisane kartr̥utvake adhikārako grahaṇ kiyā hai aisā, (2) shuddha anantashaktiyukta gnānarūpase pariṇamit honeke svabhāvake kāraṇ svayam hī prāpya honese ( – svayam hī prāpta hotā honese) karmatvakā anubhav karatā huā, (3) shuddha anantashaktiyukta gnānarūpase pariṇamit honeke svabhāvase svayam hī sādhakatam (-utkr̥uṣhṭa sādhan) honese karaṇatāko dhāraṇ karatā huā, (4) shuddha anantashaktiyukta gnānarūpase pariṇamit honeke svabhāvake kāraṇ svayam hī karma dvārā samāshrit honese (arthāt karma svayaṅko hī denemen ātā honese) sampradānatāko dhāraṇ karatā huā, (5) shuddha anantashaktimay gnānarūpase pariṇamit honeke samay pūrvamen pravartamān 1vikalagnānasvabhāvakā nāsh hone par bhī sahaj gnānasvabhāvase svayam hī dhruvatākā avalamban karanese apādānako dhāraṇ karatā huā, aur (6) shuddha anantashaktiyukta gnānarūpase pariṇamit honeke svabhāvakā svayam hī ādhār hone se adhikaraṇatā ko ātmasāt karatā huā — (is prakār) svayamev chhah kārakarūp honese athavā utpatti – apekṣhāse 2dravya -bhāvabhedase bhinna ghātikarmoṅko dūr karake svayamev āvirbhūt honese, ‘svayambhū’ kahalātā hai .
yahān̐ yah kahā gayā hai ki — nishchayase parake sāth ātmākā kārakatākā sambandha nahīn hai, ki jisase shuddhātmasvabhāvakī prāptike liye sāmagrī ( – bāhya sādhan) ḍhūn̐ḍhanekī vyagratāse jīv (vyartha hī) paratantra hote hain .
26pravachanasār[ bhagavānashrīkundakund-
1. vikalagnān = apūrṇa (mati shrutādi ) gnān .
2. dravya -bhāvabhedase bhinna ghātikarma = dravya aur bhāvake bhedase ghātikarma do prakārake hain, dravyaghātikarma aur