Pravachansar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 27 of 513
PDF/HTML Page 60 of 546

 

kahānajainashāstramālā ]
gnānatattva -pragnāpan
27

sambandho‘sti, yataḥ shuddhātmasvabhāvalābhāy sāmagrīmārgaṇavyagratayā paratantrarbhūyate ..16.. samāshriyamāṇatvātsampradānan bhavati . tathaiv pūrvamatyādignānavikalpavināshe‘pyakhaṇḍitaikachaitanya- prakāshenāvinashvaratvādapādānan bhavati . nishchayashuddhachaitanyādiguṇasvabhāvātmanaḥ svayamevādhāratvādadhikaraṇan bhavatītyabhedaṣhaṭkārakīrūpeṇ svat ev pariṇamamāṇaḥ sannayamātmā paramātmasvabhāv-

bhāvārtha :kartā, karma, karaṇ, sampradān, apādān aur adhikaraṇ nāmak chhah kārak hain . jo svatantratayā -svādhīnatāse karatā hai vah karttā hai; karttā jise prāpta karatā hai vah karma hai; sādhakatam arthāt utkr̥uṣhṭa sādhanako karaṇ kahate hain; karma jise diyā jātā hai athavā jisake liye kiyā jātā hai vah sampradān hai; jisamense karma kiyā jātā hai, vah dhruvavastu apādān hai, aur jisamen arthāt jisake ādhārase karma kiyā jātā hai vah adhikaraṇ hai . yah chhah kārak vyavahār aur nishchayake bhedase do prakārake hain . jahān̐ parake nimittase kāryakī siddhi kahalātī hai vahā vyavahār kārak hain, aur jahān̐ apane hī upādān kāraṇase kāryakī siddhi kahī jātī hai vahān̐ nishchayakārak hain .

vyavahār kārakoṅkā dr̥uṣhṭānta isaprakār haikumhār kartā hai; ghaṛā karma hai; daṇḍ, chakra, chīvar ityādi karaṇ hai; kumhār jal bharanevāleke liye ghaṛā banātā hai, isaliye jal bharanevālā sampradān hai; ṭokarīmense miṭṭī lekar ghaṛā banātā hai, isaliye ṭokarī apādān hai, aur pr̥ithvīke ādhār par ghaṛā banātā hai, isaliye pr̥ithvī adhikaraṇ hai . yahān̐ sabhī kārak bhinna -bhinna hain . anya kartā hai; anya karma hai; anya karaṇ hai; anya sampradān; anya apādān aur anya adhikaraṇ hai . paramārthataḥ koī dravya kisīkā kartāhartā nahīn ho sakatā, isaliye yah chhahon vyavahār kārak asatya hain . ve mātra upacharit asadbhūt vyavahāranayase kahe jāte hain . nishchayase kisī dravyakā anya dravyake sāth kāraṇatākā sambandha hai hī nahīn .

nishchay kārakoṅkā dr̥uṣhṭānta is prakār hai :miṭṭī svatantratayā ghaṭarūp kāryako prāpta hotī hai isalie miṭṭī kartā hai aur ghaṛā karma hai . athavā, ghaṛā miṭṭīse abhinna hai isaliye miṭṭī svayam hī karma hai; apane pariṇaman svabhāv se miṭṭīne ghaṛā banāyā isaliye miṭṭī svayam hī karaṇ hai; miṭṭīne ghaṛārūp karma apaneko hī diyā isalie miṭṭī svayam sampradān hai; miṭṭīne apanemense piṇḍarūp avasthā naṣhṭa karake ghaṭarūp karma kiyā aur svayam dhruv banī rahī isalie vah svayam hī apādān hai; miṭṭīne apane hī ādhārase ghaṛā banāyā isaliye svayam hī adhikaraṇ hai . isaprakār nishchayase chhahon kārak ek hī dravyamen hai . paramārthataḥ ek dravya dūsare kī sahāyatā nahīn kar sakatā aur dravya svayam hī, apaneko, apanese, apane lie, apanemense, apanemen karatā hai isaliye nishchay chhah kārak hī param satya hain .

uparokta prakārase dravya svayam hī apanī ananta shaktirūp sampadāse paripūrṇa hai isaliye svayam hī chhah kārakarūp hokar apanā kārya karaneke lie samartha hai, use bāhya sāmagrī koī