Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 32.

< Previous Page   Next Page >


Page 53 of 513
PDF/HTML Page 86 of 546

 

kahānajainashāstramālā ]
gnānatattva -pragnāpan
53

athaivan gnānino‘rthaiḥ sahānyonyavr̥uttimattve‘pi paragrahaṇamokṣhaṇapariṇamanābhāven sarvan pashyato‘dhyavasyatashchātyantaviviktatvan bhāvayati

geṇhadi ṇev ṇa muñchadi ṇa paran pariṇamadi kevalī bhagavan .
pechchhadi samantado so jāṇadi savvan ṇiravasesan ..32..
gr̥uhṇāti naiv na muñchati na paran pariṇamati kevalī bhagavān .
pashyati samantataḥ sa jānāti sarvan niravasheṣham ..32..

muñchadi gr̥uhṇāti naiv muñchati naiv ṇa paran pariṇamadi paran paradravyan gneyapadārthan naiv pariṇamati . sa kaḥ kartā . kevalī bhagavan kevalī bhagavān sarvagnaḥ . tato gnāyate paradravyeṇ sah bhinnatvamev . tarhi kin gnānadarpaṇamen bhī sarva padārthoṅke samasta gneyākāroṅke pratibimba paṛate hain arthāt padārthoṅke gneyākāroṅke nimittase gnānamen gnānakī avasthārūp gneyākār hote hain (kyoṅki yadi aisā na ho to gnān sarva padārthoṅko nahīn jān sakegā) . vahān̐ nishchayase gnānamen honevāle gneyākār gnānakī hī avasthāyen hai, padārthoṅke gneyākār kahīn gnānamen praviṣhṭa nahīn hai . nishchayase aisā hone par bhī vyavahārase dekhā jāye to, gnānamen honevāle gneyākāroṅke kāraṇ padārthoṅke gneyākār hain, aur unake kāraṇ padārtha hain isaprakār paramparāse gnānamen honevāle gneyākāroṅke kāraṇ padārtha hain; isaliye un (gnānakī avasthārūp) gneyākāroṅko gnānamen dekhakar, kāryamen kāraṇakā upachār karake vyavahārase aisā kahā jā sakatā hai ki ‘padārtha gnānamen hain’ ..31..

ab, isaprakār (vyavahārase) ātmākī padārthoṅke sāth ek dūsaremmen pravr̥utti hone par bhī, (nishchayase) vah parakā grahaṇ -tyāg kiye binā tathā pararūp pariṇamit hue binā sabako dekhatā -jānatā hai isaliye use (padārthoṅke sāth) atyanta bhinnatā hai aisā batalāte hain :

anvayārtha :[kevalī bhagavān ] kevalī bhagavān [paran ] parako [na ev gr̥uhṇāti ] grahaṇ nahīn karate, [na muñchati ] chhoṛate nahīn, [na pariṇamati ] pararūp pariṇamit nahīn hote; [saḥ ] ve [niravasheṣhan sarvan ] niravasheṣharūpase sabako (sampūrṇa ātmāko, sarva gneyoṅko) [samantataḥ ] sarva orase (sarva ātmapradeshonse) [pashyati jānāti ] dekhatejānate hain ..32..

prabhu kevalī na grahe, na chhoḍe, pararūpe nav pariṇame; dekhe ane jāṇe niḥsheṣhe sarvataḥ te sarvane.32.