Pravachansar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 54 of 513
PDF/HTML Page 87 of 546

 

ayan khalvātmā svabhāvat ev paradravyagrahaṇamokṣhaṇapariṇamanābhāvātsvatattvabhūtakeval- gnānasvarūpeṇ vipariṇamya niṣhkamponmajjajjyotirjātyamaṇikalpo bhūtvā‘vatiṣhṭhamānaḥ samantataḥ sphu ritadarshanagnānashaktiḥ, samastamev niḥsheṣhatayātmānamātmanātmani sañchetayate . athavā yugapadev sarvārthasārthasākṣhātkaraṇen gnaptiparivartanābhāvāt sambhāvitagrahaṇamokṣhaṇalakṣhaṇakriyāvirāmaḥ prathamamev samastaparichchhedyākārapariṇatatvāt punaḥ paramākārāntaramapariṇamamānaḥ samantato‘pi vishvamasheṣhan pashyati jānāti cha . evamasyātyantaviviktatvamev ..32.. paradravyan na jānāti . pechchhadi samantado so jāṇadi savvan ṇiravasesan tathāpi vyavahāranayen pashyati samantataḥ sarvadravyakṣhetrakālabhāvairjānāti cha sarvan niravasheṣham . athavā dvitīyavyākhyānamabhyantare kāmakrodhādi bahirviṣhaye pañchendriyaviṣhayādikan bahirdravyan na gr̥uhṇāti, svakīyānantagnānādichatuṣhṭayan cha na muñchati yatastataḥ kāraṇādayan jīvaḥ kevalagnānotpattikṣhaṇ ev yugapatsarvan jānansan paran vikalpāntaran na pariṇamati . tathābhūtaḥ san kin karoti . svatattvabhūtakevalagnānajyotiṣhā jātyamaṇikalpo niḥkampachaitanyaprakāsho bhūtvā svātmānan svātmanā svātmani jānātyanubhavati . tenāpi kāraṇen paradravyaiḥ sah bhinnatvamevetyabhiprāyaḥ ..32.. evan gnānan gneyarūpeṇ na pariṇamatītyādivyākhyānarūpeṇ tr̥utīyasthale

ṭīkā :yah ātmā, svabhāvase hī paradravyake grahaṇ -tyāgakā tathā paradravyarūpase pariṇamit honekā (usake) abhāv honese, svatattvabhūt kevalagnānarūpase pariṇamit hokar niṣhkamp nikalanevālī jyotivālā uttam maṇi jaisā hokar rahatā huā, (1) jisake sarva orase (sarva ātmapradeshonse) darshanagnānashakti sphu rit hai aisā hotā huā, niḥsheṣharūpase paripūrṇa ātmāko ātmāse ātmāmen sañchetatā -jānatā -anubhav karatā hai, athavā (2) ekasāth hī sarva padārthoṅke samūhakā 2sākṣhātkār karaneke kāraṇ gnaptiparivartanakā abhāv honese jisake pariṇamit honese phi ra pararūpase4ākārāntararūpase nahīn pariṇamit hotā huā sarva prakārase asheṣh vishvako, (mātra) dekhatā -jānatā hai . isaprakār (pūrvokta donon prakārase) usakā (ātmākā padārthonse) atyanta bhinnatva hī hai .

bhāvārtha :kevalībhagavān sarva ātmapradeshonse apaneko hī anubhav karate rahate hain; isaprakār ve paradravyonse sarvathā bhinna hain . athavā, kevalī bhagavānako sarva padārthoṅkā yugapat

54pravachanasār[ bhagavānashrīkundakund-

3grahaṇatyāgarūp kriyā virāmako prāpta huī hai aisā hotā huā, pahalese hī samasta gneyākārarūp

1. niḥsheṣharūpase = kuchh bhī kiñchit mātra sheṣh na rahe isaprakār se .

2. sākṣhātkār karanā = pratyakṣha jānanā .

3. gnaptikriyākā badalate rahanā arthāt gnānamen ek gneyako grahaṇ karanā aur dūsareko chhoṛanā so grahaṇ -tyāg hai; isaprakārakā grahaṇ -tyāg vah kriyā hai, aisī kriyākā kevalībhagavānake abhāv huā hai .

4. ākārāntar = anya ākār .