gāthāpañchakan gatam . ath yathā nirāvaraṇasakalavyaktilakṣhaṇen kevalagnānenātmaparignānan bhavati tathā sāvaraṇaikadeshavyaktilakṣhaṇen kevalagnānotpattibījabhūten svasamvedanagnānarūpabhāvashrutenāpyātmaparignānan bhavatīti nishchinoti . athavā dvitīyapātanikā --yathā kevalagnānan pramāṇan bhavati tathā keval- gnānapraṇītapadārthaprakāshakan shrutagnānamapi parokṣhapramāṇan bhavatīti pātanikādvayan manasi dhr̥utvā sūtramidan pratipādayati ---jo yaḥ kartā hi sphu ṭan sudeṇ nirvikārasvasamvittirūpabhāvshrutapariṇāmen vijāṇadi gnān hotā hai isaliye unakā gnān ek gneyamense dūsaremen aur dūsarese tīsaremen nahīn badalatā tathā unhen kuchh bhī jānanā sheṣh nahīn rahatā isaliye unakā gnān kisī visheṣh gneyākārako jānaneke prati bhī nahīn jātā; isaprakār bhī ve parase sarvathā bhinna hain . [yadi jānanakriyā badalatī ho tabhī use vikalpa (par -nimittak rāgadveṣh) ho sakate hain aur tabhī itanā paradravyake sāthakā sambandha kahalātā hai . kintu kevalībhagavānakī gnaptikā parivartan nahīn hotā isaliye ve parase atyanta bhinna hain . ] isaprakār kevalagnānaprāpta ātmā parase atyanta bhinna honese aur pratyek ātmā svabhāvase kevalībhagavān jaisā hī honese yah siddha huā ki nishchayase pratyek ātmā parase bhinna hai ..32..
ab kevalagnānīko aur shrutagnānīko avisheṣharūpase dikhākar visheṣh ākāṅkṣhāke kṣhobhakā kṣhay karate hain (arthāt kevalagnānīmen aur shrutagnānīmen antar nahīn hai aisā batalākar visheṣh jānanekī ichchhāke kṣhobhako naṣhṭa karate hain ) : —
anvayārtha : — [yaḥ hi ] jo vāstavamen [shruten ] shrutagnānake dvārā [svabhāven gnāyakan ] svabhāvase gnāyak (arthāt gnāyākasvabhāv) [ātmānan ] ātmāko [vijānāti ] jānatā hai [tan ] use [lokapradīpakarāḥ ] lokake prakāshak [r̥uṣhayaḥ ] r̥uṣhīshvaragaṇ [shrutakevalinan bhaṇanti ] shrutakevalī kahate hain ..33..
shrutagnānathī jāṇe khare gnāyakasvabhāvī ātmane, r̥uṣhio prakāshak lokanā shrutakevalī tene kahe. 33.