yathā bhagavān yugapatpariṇatasamastachaitanyavisheṣhashālinā kevalagnānenānādinidhan- niṣhkāraṇāsādhāraṇasvasañchetyamānachaitanyasāmānyamahimnashchetakasvabhāvenaikatvāt kevalasyātman ātmanātmani sañchetanāt kevalī, tathāyan jano‘pi kramapariṇamamāṇakatipayachaitanyavisheṣh- shālinā shrutagnānenānādinidhananiṣhkāraṇāsādhāraṇasvasañchetyamānachaitanyasāmānyamahimnashchetak- svabhāvenaikatvāt kevalasyātman ātmanātmani sañchetanāt shrutakevalī . alan visheṣhā- kāṅkṣhākṣhobheṇ, svarūpanishchalairevāvasthīyate ..33.. vijānāti visheṣheṇ jānāti viṣhayasukhānandavilakṣhaṇanijashuddhātmabhāvanotthaparamānandaikalakṣhaṇasukh- rasāsvādenānubhavati . kam . appāṇan nijātmadravyam . jāṇagan gnāyakan kevalagnānasvarūpam . ken kr̥utvā . sahāveṇ samastavibhāvarahitasvasvabhāven . tan suyakevalin tan mahāyogīndran shrutakevalinan bhaṇanti kathayanti . ke kartāraḥ . isiṇo r̥uṣhayaḥ . kimvishiṣhṭāḥ . logappadīvayarā lokapradīpak rā lokaprakāshakā iti . ato vistaraḥ ---yugapatpariṇatasamastachaitanyashālinā kevalagnānen anādyanantaniṣhkāraṇānya- dravyāsādhāraṇasvasamvedyamānaparamachaitanyasāmānyalakṣhaṇasya paradravyarahitatven kevalasyātman ātmani svānubhavanādyathā bhagavān kevalī bhavati, tathāyan gaṇadharadevādinishchayaratnatrayārādhakajano‘pi
ṭīkā : — jaise bhagavān, yugapat pariṇaman karate hue samasta chaitanyavisheṣhayukta kevalagnānake dvārā, 1anādinidhan -2niṣhkāraṇ -3asādhāraṇ -4svasamvedyamān chaitanyasāmānya jisakī mahimā hai tathā jo 5chetakasvabhāvase ekatva honese keval (akelā, shuddha, akhaṇḍ) hai aise ātmāko ātmāse ātmāmen anubhav karaneke kāraṇ kevalī hain; usīprakār ham bhī, kramashaḥ pariṇamit hote hue kitane hī chaitanyavisheṣhonseyukta shrutagnānake dvārā, anādinidhan- niṣhkāraṇ -asādhāraṇ -svasamvedyamān -chaitanyasāmānya jisakī mahimā hai tathā jo chetak svabhāvake dvārā ekatva hone se 6keval (akelā) hai aise ātmāko ātmāse ātmāmen anubhav karaneke kāraṇ shrutakevalī hain . (isaliye) visheṣh ākāṅkṣhāke kṣhobhase bas ho; (ham to) svarūpanishchal hī rahate hain .
1. anādinidhan = anādi -ananta (chaitanyasāmānya ādi tathā anta rahit hai) .
2. niṣhkāraṇ = jisakā koī kāraṇ nahīn hain aisā; svayansiddha; sahaj .
3. asādhāraṇ = jo anya kisī dravyamen na ho, aisā .
4. svasamvedyamān = svataḥ hī anubhavamen ānevālā .
5. chetak = chetanevālā; darshakagnāyak .
6. ātmā nishchayase paradravyake tathā rāgadveṣhādike sanyogon tathā guṇaparyāyake bhedonse rahit, mātra chetakasvabhāvarūp hī hai, isaliye vah paramārthase keval (akelā, shuddha, akhaṇḍa) hai .
56pravachanasār[ bhagavānashrīkundakund-