Pravachansar-Hindi (itrans transliteration). Gatha: 50.

< Previous Page   Next Page >


Page 85 of 513
PDF/HTML Page 118 of 546

 

कहानजैनशास्त्रमाला ]
ज्ञानतत्त्व -प्रज्ञापन्
85

अथ् क्रमकृतप्रवृत्त्या ज्ञानस्य सर्वगतत्वं न सिद्धयतीति निश्चिनोति उपज्जदि जदि णाणं कमसो अट्ठे पडुच्च णाणिस्स .

तं णेव् हवदि णिच्चं ण खाइगं णेव् सव्वगदं ..50..
उत्पद्यते यदि ज्ञानं क्रमशोऽर्थान् प्रतीत्य ज्ञानिनः .
तन्नैव् भवति नित्यं न क्षायिकं नैव् सर्वगतम् ..50..

ज्ञेयभूतानां परिच्छेदका ग्राहकाः . अखण्डैकप्रतिभासमयं यन्महासामान्यं तत्स्वभावमात्मानं योऽसौ प्रत्यक्षं न जानाति स पुरुषः प्रतिभासमयेन् महासामान्येन् ये व्याप्ता अनन्तज्ञानविशेषास्तेषां विषयभूताः येऽनन्तद्रव्यपर्यायास्तान् कथं जानाति, न कथमपि . अथ् एतदायातम्यः आत्मानं न जानाति स सर्वं न जानातीति . तथा चोक्तम् --‘‘एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः . एको भावस्तत्त्वतो येन् बुद्धः सर्वे भावास्तत्त्वतस्तेन् बुद्धाः ..’’ अत्राः शिष्य : आत्मपरिज्ञाने सति सर्वपरिज्ञानं भवतीत्यत्र व्याख्यातं, तत्र तु पूर्वसूत्रे भणितं सर्वपरिज्ञाने सत्यात्मपरिज्ञानं भवतीति . यद्येवं तर्हि छद्मस्थानां सर्वपरिज्ञानं नास्त्यात्मपरिज्ञानं कथं भविष्यति, आत्मपरिज्ञानाभावे चात्मभावना कथं, तदभावे केवलज्ञानोत्पत्तिर्नास्तीति . परिहारमाः परोक्षप्रमाणभूतश्रुतज्ञानेन् सर्वपदार्था ज्ञायन्ते . कथमिति चेत् --लोकालोकादिपरिज्ञानं व्याप्तिज्ञानरूपें छद्मस्थानामपि विद्यते, तच्च व्याप्तिज्ञानं परोक्षाकारें केवलज्ञानविषयग्राहकं कथंचिदात्मैव् भण्यते .

भावार्थ :48 और् 49वीं गाथामें ऐसा बताया गया है कि सबको नहीं जानता वः अपनेको नहीं जानता, और् जो अपनेको नहीं जानता वः सबको नहीं जानता . अपना ज्ञान् और् सबका ज्ञान् एक् साथ् ही होता है . स्वयं और् सर्वैन् दोमेंसे एकका ज्ञान् हो और् दूसरेका न हो यः असम्भव् है .

यः कथन् एकदेश् ज्ञानकी अपेक्षासे नहीं किन्तु पूर्णज्ञानकी (केवलज्ञानकी) अपेक्षासे है ..49..

अब्, ऐसा निश्चित् करते हैं कि क्रमशः प्रवर्तमान् ज्ञानकी सर्वगतता सिद्ध नहीं होती :

अन्वयार्थ :[यदि ] यदि [ज्ञानिनः ज्ञानं ] आत्माका ज्ञान् [क्रमशः ] क्रमशः [अर्थान् प्रतीत्य ] पदार्थोंका अवलम्बन् लेकर् [उत्पद्यते ] उत्पन्न होता हो [तत् ] तो वः (ज्ञान्) [ न एव् नित्यं भवति ] नित्य नहीं है, [न क्षायिकं ] क्षायिक् नहीं है, [न एव् सर्वगतम् ] और् सर्वगत् नहीं है ..50..

जो ज्ञान् ‘j~nAnI’nu ऊपजे क्रमशः अरथ् अवलंबीने, तो नित्य नहि, क्षायिक् नहि ने सर्वगत् नहि ज्ञान् ए .50.