देवत्वभूमिकानामन्यतमां भूमिकामवाप्य यावत्कालमवतिष्ठते, तावत्कालमनेकप्रकारमिन्द्रियसुखं
समासादयतीति ..70..
अथैवमिन्द्रियसुखमुत्क्षिप्य दुःखत्वे प्रक्षिपति —
सोक्खं सहावसिद्धं णत्थि सुराणं पि सिद्धमुवदेसे .
ते देहवेदणट्टा रमंति विसएसु रम्मेसु ..71..
सौख्यं स्वभावसिद्धं नास्ति सुराणामपि सिद्धमुपदेशे .
ते देहवेदनार्ता रमन्ते विषयेषु रम्येषु ..71..
शुभोपयोगी भवतीति सूत्रार्थः ..69.. अथ् पूर्वोक्तशुभोपयोगेन् साध्यमिन्द्रियसुखं कथयति ---सुहें
जुत्तो आदा यथा निश्चयरत्नत्रयात्मकशुद्धोपयोगेन् युक्तो मुक्तो भूत्वाऽयं जीवोऽनन्तकालमतीन्द्रियसुखं
लभते, तथा पूर्वसूत्रोक्तलक्षणशुभोपयोगेन् युक्तः परिणतोऽयमात्मा तिरिओ वा माणुसो व देवो वा भूदो
तिर्यग्मनुष्यदेवरूपो भूत्वा तावदि कालं तावत्कालं स्वकीयायुःपर्यन्तं लहदि सुहं इंदियं विविहं इन्द्रियजं
विविधं सुखं लभते, इति सूत्राभिप्रायः ..70.. अथ् पूर्वोक्तमिन्द्रियसुखं निश्चयनयेन् दुःखमेवेत्युप्-
दिशति ---सोक्खं सहावसिद्धं रागाद्युपाधिरहितं चिदानन्दैकस्वभावेनोपादानकारणभूतेन् सिद्धमुत्पन्नं
यत्स्वाभाविकसुखं तत्स्वभावसिद्धं भण्यते . तच्च णत्थि सुराणं पि आस्तां मनुष्यादीनां सुखं
देवेन्द्रादीनामपि नास्ति सिद्धमुवदेसे इति सिद्धमुपदिष्टमुपदेशे परमागमे . ते देहवेदणट्टा रमंति विसएसु रम्मेसु
तथाभूतसुखाभावात्ते देवादयो देहवेदनार्ताः पीडिताः कदर्थिताः सन्तो रमन्ते विषयेषु रम्याभासेष्विति .
अथ् विस्तरः ---अधोभागे सप्तनरकस्थानीयमहाऽजगरप्रसारितमुखे, कोणचतुष्के तु क्रोधमानमाया-
122प्रवचनसार्[ भगवानश्रीकुंदकुंद्-
भूमिकाओंमेंसे किसी एक् भूमिकाको प्राप्त करके जितने समय् तक् (उसमें) रहता है, उतने
samay tak anek प्रकारका इन्द्रियसुख् प्राप्त करता है ..70..
इसप्रकार् इन्द्रियसुखकी बात् उठाकर् अब् इन्द्रियसुखको दुःखपनेमें डालते हैं : —
अन्वयार्थ : — [उपदेशे सिद्धं ] (जिनेन्द्रदेवके) उपदेशसे सिद्ध है कि [सुराणाम्
अपि ] देवोंके भी [स्वभावसिद्धं ] स्वभावसिद्ध [सौख्यं ] सुख् [नास्ति ] नहीं है; [ते ] वे
[देहवेदनार्ता ] (पंचेन्द्रियमय्) देहकी वेदनासे pI.Dit होनेसे [रम्येसु विषयेसु ] रम्य विषयोंमें
[रमन्ते ] रमते हैं ..71..
suraney saukhya स्वभावसिद्ध न — सिद्ध छे आगम् विषे,
ते देहवेदनथी पीडित् रमणीय् विषयोमां रमे. 71.