अस्तीति च नास्तीति च भवत्यवक्तव्यमिति पुनर्द्रव्यम् .
पर्यायें तु केनचित् तदुभयमादिष्टमन्यद्वा ..115..
स्यादस्त्येव् 1, स्यान्नास्त्येव् 2, स्यादवक्तव्यमेव् 3, स्यादस्तिनास्त्येव् 4, स्याद्-
स्त्यवक्तव्यमेव् 5, स्यान्नास्त्यवक्तव्यमेव् 6, स्यादस्तिनास्त्यवक्तव्यमेवेति 7, स्वरूपें 1,
पररूपें 2, स्वपररूपयौगपद्येन् 3, स्वपररूपक्र में 4, स्वरूपस्वपररूपयौगपद्याभ्यां 5,
पररूपस्वपररूपयौगपद्याभ्यां 6, स्वरूपपररूपस्वपररूपयौगपद्यैः 7, आदिश्यमानस्य स्वरूपें
कोऽर्थः . कथंचित् . कथंचित्कोऽर्थः . विवक्षितप्रकारें स्वद्रव्यादिचतुष्टयेन् . तच्चतुष्टयं शुद्ध-
जीवविषये कथ्यते . शुद्धगुणपर्यायाधारभूतं शुद्धात्मद्रव्यं द्रव्यं भण्यते, लोकाकाशप्रमिताः
शुद्धासंख्येयप्रदेशाः क्षेत्रं भण्यते, वर्तमानशुद्धपर्यायरूपपरिणतो वर्तमानसमयः कालो भण्यते,
शुद्धचैतन्यं भावश्चेत्युक्तलक्षणद्रव्यादिचतुष्टय् इति प्रथमभङ्गः 1 . णत्थि त्ति य स्यान्नास्त्येव् . स्यादिति
226प्रवचनसार्[ भगवानश्रीकुंदकुंद्-
अन्वयार्थ : — [द्रव्यं ] द्रव्य [अस्ति इति च ] किसी पर्यायसे ‘अस्ति’, [नास्ति
इति च ] किसी पर्यायसे ‘नास्ति’ [पुनः ] और् [अवक्तव्यम् इति भवति ] किसी
पर्यायसे ‘अवक्तव्य’ है, [केनचित् पर्यायें तु तदुभयं ] और् किसी पर्यायसे ‘अस्ति-
नास्ति’ [वा ] अथवा [अन्यत् आदिष्टम् ] किसी पर्यायसे अन्य तीन् भंगरूप् कहा
गया है ..115..
टीका : — द्रव्य (1) स्वरूपापेक्षासे ‘स्यात् अस्ति’; (2) पररूपकी अपेक्षासे
‘स्यात् नास्ति’; (3) स्वरूप् -पररूपकी युगपत् अपेक्षासे ‘स्यात् 2अवक्तव्य’;
(4) स्वरूप् -पररूपके क्रमकी अपेक्षासे ‘स्यात् अस्ति -नास्ति’; (5) स्वरूपकी और्
स्वरूप् -पररूपकी युगपत् अपेक्षासे ‘स्यात् अस्ति -अवक्तव्य’; (6) पररूपकी और्
स्वरूप् -पररूपकी युगपत् अपेक्षासे ‘स्यात् नास्ति’, अवक्तव्य; और् (7) स्वरूपकी,
पररूपकी तथा स्वरूप् -पररूपकी युगपत् अपेक्षासे ‘स्यात् अस्ति -नास्ति -अवक्तव्य’ है .
1. ‘स्यात्’ = कथंचित्; किसीप्रकार्; किसी अपेक्षासे . (प्रत्येक् द्रव्य स्वचतुष्टयकी अपेक्षासे — स्वद्रव्य,
स्वक्षेत्र, स्वकाल् और् स्वभावकी अपेक्षासे — ‘अस्ति’ है . शुद्ध जीवका स्वचतुष्टय् इसप्रकार् है : — शुद्ध
गुण् -पर्यायोंका आधारभूत् शुद्धात्मद्रव्य वः द्रव्य है; लोकाकाशप्रमां शुद्ध असंख्यप्रदेश् वः क्षेत्र है, शुद्ध
पर्यायरूपसे परिणत् वर्तमान् समय् वः काल् है, और् शुद्ध चैतन्य वः भाव् है .)
2. अवक्तव्य = जो कहा न जा सके . (एक् ही साथ् स्वरूप् तथा पररूपकी अपेक्षासे द्रव्य कथनमें नहीं
A सकता, इसलिये ‘अवक्तव्य है .)