सतः, पररूपेणासतः, स्वपररूपाभ्यां युगपद्वक्तुमशक्यस्य, स्वपररूपाभ्यां क्रमें सतोऽसतश्च,
स्वरूपस्वपररूपयौगपद्याभ्यां सतो वक्तुमशक्यस्य च, पररूपस्वपररूपयौगपद्याभ्यामसतो वक्तुम्-
शक्यस्य च, स्वरूपपररूपस्वपररूपयौगपद्यैः सतोऽसतो वक्तुमशक्यस्य चानन्तधर्मणो द्रव्यस्यै-
कैकं धर्ममाश्रित्य विवक्षिताविवक्षितविधिप्रतिषेधाभ्यामवतरन्ती सप्तभंगिकैवकारविश्रान्तम्-
कोऽर्थः . कथंचिद्विवक्षितप्रकारें परद्रव्यादिचतुष्टयेन् 2 . हवदि भवति . कथंभूतम् . अवत्तव्वमिदि
स्यादवक्तव्यमेव् . स्यादिति कोऽर्थः . कथंचिद्विवक्षितप्रकारें युगपत्स्वपरद्रव्यादिचतुष्टयेन् 3 .
स्यादस्ति, स्यान्नास्ति, स्यादवक्तव्यं, स्यादस्तिनास्ति, स्यादस्त्येवावक्तव्यं, स्यान्नास्त्येवावक्तव्यं,
स्यादस्तिनास्त्येवावक्तव्यम् . पुणो पुनः इत्थंभूतम् किं भवति . दव्वं परमात्मद्रव्यं कर्तृ . पुनरपि कथंभूतं
भवति . तदुभयं स्यादस्तिनास्त्येव् . स्यादिति कोऽर्थः . कथंचिद्विवक्षितप्रकारें क्रमें स्वपर्-
द्रव्यादिचतुष्टयेन् 4 . कथंभूतं सदित्थमित्थं भवति . आदिट्ठं आदिष्टं विवक्षितं सत् . केन् कृत्वा .
पज्जाएं दु पर्यायें तु प्रश्नोत्तररूपनयविभागेन् तु . कथंभूतेन् . कें वि केनापि विवक्षितेन्
नैगमादिनयरूपें . अण्णं वा अन्यद्वा संयोगभङ्गत्रयरूपें . तत्कथ्यते — स्यादस्त्येवावक्तव्यं . स्यादिति
कोऽर्थः . कथंचित् विवक्षितप्रकारें स्वद्रव्यादिचतुष्टयेन् युगपत्स्वपरद्रव्यादिचतुष्टयेन् च 5 .
स्यान्नास्त्येवावक्त व्यं . स्यादिति कोऽर्थः . क थंचित् विवक्षितप्रकारें परद्रव्यादिचतुष्टयेन्
युगपत्स्वपरद्रव्यादिचतुष्टयेन् च 6 . स्यादस्तिनास्त्येवावक्तव्यं . स्यादिति कोऽर्थः . कथंचित्
विवक्षितप्रकारें क्रमें स्वपरद्रव्यादिचतुष्टयेन् युगपत्स्वपरद्रव्यादिचतुष्टयेन् च 7 . पूर्वं पञ्चास्तिकाये
स्यादस्तीत्यादिप्रमाणवाक्येन् प्रमाणसप्तभङ्गी व्याख्याता, अत्र तु स्यादस्त्येव्, यदेवकारग्रहणं
तन्नयसप्तभङ्गीज्ञापनार्थमिति भावार्थः . यथेदं नयसप्तभङ्गीव्याख्यानं शुद्धात्मद्रव्ये दर्शितं तथा यथासंभवं
कहानजैनशास्त्रमाला ]
ज्ञेयतत्त्व -प्रज्ञापन्
227
द्रव्यका कथन् करनेमें, (1) जो स्वरूपसे ‘सत्’ है; (2) जो पररूपसे ‘असत्’
है; (3) जिसका स्वरूप् और् पररूपसे युगपत् ‘कथन् अशक्य’ है; (4) जो स्वरूपसे
और् पररूपसे क्रमशः ‘सत् और् असत्’ है; (5) जो स्वरूपसे, और् स्वरूप् -पररूपसे
युगपत् ‘सत् और् अवक्तव्य’ है; (6) जो पररूपसे, और् स्वरूप् -पररूपसे युगपत्
‘असत् और् अवक्तव्य’ है; तथा (7) जो स्वरूपसे पर् -रूप् और् स्वरूप् -पररूपसे
युगपत् ‘सत्’, ‘असत्’ और् ‘अवक्तव्य’ है — ऐसे अनन्त धर्मोंवाले द्रव्यके एक् एक्
धर्मका आश्रय् लेकर् 1विवक्षित् -अविवक्षितताके विधि -निषेधके द्वारा प्रगट् होनेवाली
1. विवक्षित् (कथनीय्) धर्मको मुख्य करके उसका प्रतिपादन् करनेसे और् अविवक्षित् (न कहने योग्य)
धर्मको गौं करके उसका निषेध् करनेसे सप्तभंगी प्रगट् होती है .