यः किलोपधिः सर्वथा बन्धासाधकत्वादप्रतिक्रुष्टः, संयमादन्यत्रानुचितत्वादसंयतजना- प्रार्थनीयो, रागादिपरिणाममन्तरें धार्यमाणत्वान्मूर्च्छादिजननरहितश्च भवति, स खल्वप्रतिषिद्धः . अतो यथोदितस्वरूप् एवोपधिरुपादेयो, न पुनरल्पोऽपि यथोदितविपर्यस्तस्वरूपः ..223..
अथोत्सर्ग एव् वस्तुधर्मो, न पुनरपवाद् इत्युपदिशति — किं किंचण् त्ति तक्कं अपुणब्भवकामिणोध् देहे वि .
संग् त्ति जिणवरिंदा अप्पडिकम्मत्तमुद्दिट्ठा ..224.. परमात्मद्रव्यविलक्षणबहिर्द्रव्यममत्वरूपमूर्च्छारक्षणार्जनसंस्कारादिदोषजननरहितम्, गेण्हदु समणो जदि वि अप्पं गृह्णातु श्रमणो यमप्यल्पं पूर्वोक्तमुपकरणोपधिं यद्यप्यल्पं तथापि पूर्वोक्तोचितलक्षणमेव् ग्राह्यं, न च तद्विपरीतमधिकं वेत्यभिप्रायः ..223.. अथ् सर्वसङ्गपरित्याग् एव् श्रेष्ठः, शेषमशक्यानुष्ठानमिति प्ररूपयति — किं किंचण् त्ति तक्कं किं किंचनमिति तर्कः, किं किंचनं परिग्रः इति तर्को विचारः क्रियते तावत् . कस्य . अपुणब्भवकामिणो अपुनर्भवकामिनः अनन्तज्ञानादिचतुष्टयात्मकमोक्षाभिलाषिणः . अध् अहो, देहो वि देहोऽपि संग् त्ति सङ्गः परिग्रः इति हेतोः जिणवरिंदा जिनवरेन्द्राः कर्तारः
अन्वयार्थ : — [यद्यपि अल्पम् ] भले ही अल्प हो तथापि, [अप्रतिक्रुष्टम् ] जो अनिंदित् हो, [असंयतजनैः अप्रार्थनीयं ] असंयतजनोंमें अप्रार्थनीय् हो और् [मूर्च्छादिजननरहितं ] जो मूर्च्छादिकी जननरहित् हो — [उपधिं ] ऐसी ही उपधिको [श्रमणः ] श्रमण् [गृह्णातु ] ग्रहण् करो ..223..
टीका : — जो उपधि सर्वथा बंधका असाधक् होनेसे अनिंदित् है, संयतके अतिरिक्त अन्यत्र अनुचित् होनेसे असंयतजनोंके द्वारा अप्रार्थनीय् (अनिच्छनीय्) है और् रागादिपरिणामके बिना धारणकी जानेसे मूर्च्छादिके उत्पादनसे रहित् है, वः वास्तवमें अनिषिद्ध है . इससे यथोक्त स्वरूपवाली उपधि ही उपादेय् है, किन्तु किंचित्मात्र भी यथोक्त स्वरूपसे विपरीत् स्वरूपवाली उपधि उपादेय् नहीं है ..223..
अब्, ‘उत्सर्ग ही वस्तुधर्म है, अपवाद् नहीं’ ऐसा उपदेश् करते हैं : —
मोक्षेच्छुने देहेय् निष्प्रतिकर्म उपदेशे जिनो ? 224.