Ratnakarand Shravakachar-Gujarati (Devanagari transliteration). Shlok: 36 samyagdrashti bija bhAvma mahApurush bane chhe.

< Previous Page   Next Page >


Page 97 of 315
PDF/HTML Page 121 of 339

 

कहानजैनशास्त्रमाळा ]

रत्नकरंडक श्रावकाचार
[ १०७
यद्येतत्सर्वं न व्रजन्ति तर्हि भवान्तरे कीदृशास्ते भवन्तीत्याह
ओजस्तेजोविद्यावीर्य्यशोवृद्धिविजयविभवसनाथाः
माहाकुला महार्था मानवतिलका भवन्ति दर्शनपूताः ।।३६।।

‘दर्शनपूताः’ दर्शनेन पूताः पवित्रिताः दर्शनं वा पूतं पवित्रं येषां ते ‘भवन्ति’ ‘मानवतिलकाः’ मानवानां मनुष्याणां तिलका मण्डनीभूता मनुष्यप्रधाना इत्यर्थः पुनरपि कथंभूता इत्याह ‘ओज’ इत्यादि ओज उत्साहः तेजः प्रतापः कान्तिर्वा, विद्या सहजा अहार्या च बुद्धिः, वीर्यं विशिष्टं सामर्थ्यं, यशो विशिष्टा ख्यातिः वृद्धिः कलत्रपुत्रपौत्रादिसम्पत्तिः, विजयः पराभिभवेनात्मनो गुणोत्कर्षंः, विभवो विशिष्ट भेदज्ञानना बळथी नरकगतिना कारणभूत तीव्र संकलेश परिणामोनो अभाव होय छे.’’ ३५

जो (सम्यग्द्रष्टि जीवो) ए बधाने (नारकी आदि अवस्थाने) प्राप्त करता नथी तो अन्य भवमां तेओ केवा होय छेकेवा थाय छे? ते कहे छे

सम्यग्द्रष्टि बीजा भवमां महापुरुष बने छे
श्लोक ३६

अन्वयार्थ :[दर्शनपूताः ] शुद्ध सम्यग्द्रष्टि जीवो (सम्यक्त्वथी शुद्धपवित्र थयेला जीवो) [ओजस्तेजोविद्यावीर्ययशोवृद्धिविजयविभवसनाथाः ] उत्साह, प्रताप (कांति), विद्या, बल, कीर्ति, उन्नति, विजय अने संपत्ति सहित [माहाकुलाः ] उच्च कुळवाळा [च ] अने [महार्थाः ] महापुरुषार्थोना साधक [मानवतिलका ] मनुष्योमां शिरोमणि [भवन्ति ] थाय छे.

टीका :दर्शनपूताः’ जेओ सम्यग्दर्शनथी पवित्र छे एवा अर्थात् जेमनुं सम्यग्दर्शन पवित्र (शुद्ध) छे एवा शुद्ध सम्यग्द्रष्टि जीवो, मानवतिलकाः’ मनुष्योना तिलकशोभारूप थाय छेमनुष्योमां प्रधान (मुख्य) थाय छे. वळी शुद्ध सम्यग्द्रष्टि जीवो केवा छे ते कहे छेओज’ इत्यादि, ओजस्’ उत्साह, तेजः’ प्रताप (कान्ति), विद्या’ सहज अहार्य (अतिशयरूप) बुद्धि, वीर्यं’ विशिष्ट बळसामर्थ्य, यशो’ विशिष्ट ख्याति, वृद्धः’ स्त्रीपौत्रादिरूप संपत्ति, विजयः’ परना पराभवथी पोताना गुणोनो उत्कर्ष अने