१३८ ]
अत्रापरः प्राह — चरणं प्रतिपद्यतं इत्युक्तं तस्य तु लक्षणं नोक्तं तदुच्यतां, इत्याशंक्याह —
‘चारित्रं’ भवति । कासौ ? ‘विरतिः’ र्व्यावृत्तिः । केभ्यः ? ‘हिंसानृतचौर्येभ्यः’ हिंसादीनां स्वरूपकथनं स्वयमेवाग्रे ग्रन्थकारः करिष्यति । न केवलमेतेभ्य एव विरतिः — आवीने मरी जाय अने द्रव्यहिंसा थाय तोपण तेनाथी तेने रंचमात्र पण बंध थतो नथी, कारण के कर्मबंधनो नियम द्रव्यहिंसा अनुसार नथी, परंतु भावहिंसा अनुसार छे.
वळी तत्त्वार्थसूत्रमां श्री उमास्वामीए कह्युं छे के —
प्रमत्तयोगथी भाव तथा द्रव्यप्राणोनो घात (वियोग) ते हिंसा छे, अर्थात् एकला द्रव्यप्राणोनो घात थवो ते हिंसा नथी, परंतु प्रमत्तयोगथी (स्वरूपनी असावधानीथी – रागादिनी उत्पत्तिथी) चैतन्यप्राणोनो घात थवो ते हिंसा छे. प्रमत्तयोग ए हिंसानुं वास्तविक कारण छे. द्रव्यप्राणोनो घात थवो ए हिंसानुं खरुं कारण नथी. ४८.
अहीं कोई कहे छे — ‘चारित्र अंगीकार करे छे’ एम कह्युं, किन्तु तेनुं लक्षण तो कह्युं नहि, तेथी ते कहो – एवी आशंका करी कहे छे —
अन्वयार्थ : — [संज्ञस्य ] सम्यग्ज्ञानी जीवनुं [पापप्रणालिकाभ्यः ] जेओ पापना द्वाररूप (कारणरूप) छे एवा [हिंसानृतचौर्येभ्यः ] हिंसा, जूठ अने चोरीथी [च ] अने [मैथुनसेवापरिग्रहाभ्याम् ] मैथुनसेवन (कुशील) अने परिग्रहथी [विरतिः ] विरक्त होवुं ते [चारित्रम् ] चारित्र छे.
टीका : — ‘चारित्रम्’ चारित्र छे. शुं ते? ‘विरतिः’ व्यावृत्ति (पाछा हठवुं ते). कोनाथी? ‘हिंसानृतचौर्येभ्यः’ हिंसा, जूठ अने चोरीथी. हिंसादिनुं स्वरूपकथन ग्रंथकार स्वयं ज आगळ करशे. केवळ एनाथी (हिंसादिथी) ज विरति छे एटलुं ज नहि, परंतु