Ratnakarand Shravakachar-Gujarati (Devanagari transliteration). Shlok: 49 chAritranu lakshaN.

< Previous Page   Next Page >


Page 128 of 315
PDF/HTML Page 152 of 339

 

१३८ ]

रत्नकरंडक श्रावकाचार
[ भगवानश्रीकुंदकुंद-

अत्रापरः प्राहचरणं प्रतिपद्यतं इत्युक्तं तस्य तु लक्षणं नोक्तं तदुच्यतां, इत्याशंक्याह

हिंसानृपतचौर्य्येभ्यो मैथुनसेवापरिग्रहाभ्यां च
पापप्रणालिकाभ्यो विरतिः संज्ञस्य चारित्रम् ।।४९।।

‘चारित्रं’ भवति कासौ ? ‘विरतिः’ र्व्यावृत्तिः केभ्यः ? ‘हिंसानृतचौर्येभ्यः’ हिंसादीनां स्वरूपकथनं स्वयमेवाग्रे ग्रन्थकारः करिष्यति न केवलमेतेभ्य एव विरतिः आवीने मरी जाय अने द्रव्यहिंसा थाय तोपण तेनाथी तेने रंचमात्र पण बंध थतो नथी, कारण के कर्मबंधनो नियम द्रव्यहिंसा अनुसार नथी, परंतु भावहिंसा अनुसार छे.

वळी तत्त्वार्थसूत्रमां श्री उमास्वामीए कह्युं छे के

प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ।

प्रमत्तयोगथी भाव तथा द्रव्यप्राणोनो घात (वियोग) ते हिंसा छे, अर्थात् एकला द्रव्यप्राणोनो घात थवो ते हिंसा नथी, परंतु प्रमत्तयोगथी (स्वरूपनी असावधानीथी रागादिनी उत्पत्तिथी) चैतन्यप्राणोनो घात थवो ते हिंसा छे. प्रमत्तयोग ए हिंसानुं वास्तविक कारण छे. द्रव्यप्राणोनो घात थवो ए हिंसानुं खरुं कारण नथी. ४८.

अहीं कोई कहे छे‘चारित्र अंगीकार करे छे’ एम कह्युं, किन्तु तेनुं लक्षण तो कह्युं नहि, तेथी ते कहोएवी आशंका करी कहे छे

चारित्रनुं लक्षण
श्लोक ४९

अन्वयार्थ :[संज्ञस्य ] सम्यग्ज्ञानी जीवनुं [पापप्रणालिकाभ्यः ] जेओ पापना द्वाररूप (कारणरूप) छे एवा [हिंसानृतचौर्येभ्यः ] हिंसा, जूठ अने चोरीथी [च ] अने [मैथुनसेवापरिग्रहाभ्याम् ] मैथुनसेवन (कुशील) अने परिग्रहथी [विरतिः ] विरक्त होवुं ते [चारित्रम् ] चारित्र छे.

टीका :चारित्रम्’ चारित्र छे. शुं ते? विरतिः’ व्यावृत्ति (पाछा हठवुं ते). कोनाथी? हिंसानृतचौर्येभ्यः’ हिंसा, जूठ अने चोरीथी. हिंसादिनुं स्वरूपकथन ग्रंथकार स्वयं ज आगळ करशे. केवळ एनाथी (हिंसादिथी) ज विरति छे एटलुं ज नहि, परंतु