१६० ]
‘अस्तेये’ चौर्यविरमणे । ‘व्यतीपाता’ अतीचाराः पंच भदन्ति । तथा हि । चौरप्रयोगः चोरयतः स्वयमेवान्येन वा प्रेरणं प्रेरितस्य वा अन्येनानुमोदनं । चौरार्थादानं च अप्रेरितेनाननुमतेन तच चोरेणानीतस्यार्थस्य ग्रहणं । विलोषश्च उचितन्यायादन्येन प्रकारेणार्थस्यादानं विरुद्धराज्यातिक्रम इत्यर्थः । विरुद्धराज्ये स्वल्पमूल्यानि महार्घणि द्रव्याणीति कृत्वा स्वल्पतरेणार्थेन गृह्णाति । सदृशन्मिश्रश्च प्रतिरूपकव्यवहार इत्यर्थः सदृशेन तैलादिना
हवे तेना (अचौर्याणुव्रतना) अतिचारो कहे छे —
अन्वयार्थ : — [चौरप्रयोगचौरार्थादानविलोपसदृशसन्मिश्राः ] चौरप्रयोग (चोरीनो उपाय बताववो) चौरार्थादान (चोरीनी वस्तु खरीदवी), विलोप (राजानी आज्ञानुं उल्लंघन करवुं), सद्रशसंमिश्र (हलकी – भारे सद्रश वस्तुओनुं मिश्रण करी वेचवुं) अने [हीनाधिकविनिमानं ] हीनाधिकविनिमान (माप – तोला ओछां – वत्तां राखवां) [पञ्च ] — ए पांच [अस्तेय ] अचौर्याणुव्रतमां [व्यतीपातः ] अतिचारो छे.
टीका : — ‘अस्तेय’ चोरीथी विरमणमां अर्थात् अचौर्याणुव्रतमां ‘व्यतीपाताः’ अतिचारो ‘पञ्च’ पांच छे. ते आ प्रमाणे छे — ‘चौरप्रयोगः’ चोरी करनारने स्वयं प्रेरणा करवी या बीजा द्वारा प्रेरणा करवी या प्रेरितने अन्य द्वारा अनुमोदना करवी, ‘चौर्यार्थादानं’ अप्रेरित अने अननुमोदित चोर द्वारा लावेली चीजोनुं ग्रहण करवुं, ‘विलोपः’ उचित न्यायथी अन्य प्रकारे (नीति विरुद्ध) वस्तुने ग्रहण करवी, विरुद्ध राज्यमां जईने नीति विरुद्ध वस्तु आपवी – लेवी ते विरुद्ध राज्यातिक्रम छे एवो अर्थ छे. विरुद्ध राज्यमां महा – वधारे किंमतनी वस्तुओने ओछी किंमतनी वस्तुओ कहीने बहु थोडा धनथी लावे छे, ‘सदृशसन्मिश्रः’ समान रूप – रंगवाळी वस्तुओनुं संमिश्रण अथवा प्रतिरूपक व्यवहार एवो अर्थ छे; समान तेल आदि साथे घी आदिनुं संमिश्रण करे छे,