Ratnakarand Shravakachar-Gujarati (Devanagari transliteration). Shlok: 6 vitarAg lakshaN.

< Previous Page   Next Page >


Page 5 of 315
PDF/HTML Page 29 of 339

 

कहानजैनशास्त्रमाळा ]

रत्नकरंडक श्रावकाचार
[ १५
अथ के पुनस्ते दोषा ये तत्रोत्सन्ना इत्याशंक्याह
क्षुत्पिपासाजरातङ्कजन्मान्तकभयस्मयाः
न रागद्वेषमोहाश्च यस्माप्तः स प्रकीर्त्यते ।।।।

क्षुच्च बुभुक्षा पिपासा च तृषा जरा च वृद्धत्वं आतङ्कश्च व्याधिः जन्म च कर्मवशाच्चतुर्गतिषूत्पतिः अन्तकश्च मृत्युः भयं चेहपरलोकात्राणागुप्ति-


आप्तपणुं छे, बीजा कोईने नहिएम निश्चय करवो. आ ज आप्तनुं निर्दोष लक्षण छे.

अहीं आप्तनुं स्वरूप कह्युं छे. तेने यथावत् जीवाश्रित अने पुद्गलाश्रित एवां विशेषणोना भेदज्ञानपूर्वक जाणे ते जीव मिथ्याद्रष्टि रहे नहि. ए हेतुथी श्लोक ५ थी ८ सुधी आप्तनुं स्वरूप आप्युं छे. ५.

हवे वळी ते दोषो क्या छे? जे तेमनामां (आप्तमां) नाश पाम्या छे. एवी आशंका उठावीने कहे छे

अढार दोष रहित आप्त (देव)नुं लक्षण

(वीतराग लक्षण)
श्लोक ६

अन्वयार्थ :[यस्य ] जेमने [क्षुत्पिपासाजरातङ्कजन्मान्तकभयस्मयाः ] क्षुधा, तृषा, घडपण, रोग, जन्म, मरण, भय, गर्व, [रागद्वेषमोहाः ] राग, द्वेष, मोह, [च ] अने (आश्चर्य, अरति, खेद, मद अथवा शोक, निद्रा, चिन्ता, स्वेद) ए अढार दोषो [न ](सन्ति) होय, [सः ] ते [आप्तः ] आप्त (साचा देव) [प्रकीर्त्यते ] कहेवाय छे.

टीका :क्षुध’ - खावानी इच्छा (भूख), पिपासा’ - तृषा (तरस), जरा’ - वृद्धत्व (घडपण), आतङ्क’ - व्याधि (रोग), जन्म’ - कर्मवशात् चतुर्गतिमां उत्पत्ति, अन्तकः’ - मृत्यु, भय’ - आ लोकनो, परलोकनो, अरक्षानो, अगुप्तिनो, मरणनो, वेदनानो अने अकस्मातनो ए सात प्रकारनो भय, स्मयः’ - जाति - कुलादिनो दर्प - गर्व, १. येत्रोत्सन्ना घ०