कहानजैनशास्त्रमाळा ]
क्षुच्च बुभुक्षा । पिपासा च तृषा । जरा च वृद्धत्वं । आतङ्कश्च व्याधिः । जन्म च
कर्मवशाच्चतुर्गतिषूत्पतिः । अन्तकश्च मृत्युः । भयं चेहपरलोकात्राणागुप्ति-
आप्तपणुं छे, बीजा कोईने नहि — एम निश्चय करवो. आ ज आप्तनुं निर्दोष लक्षण छे.
अहीं आप्तनुं स्वरूप कह्युं छे. तेने यथावत् जीवाश्रित अने पुद्गलाश्रित एवां विशेषणोना भेदज्ञानपूर्वक जाणे ते जीव मिथ्याद्रष्टि रहे नहि. ए हेतुथी श्लोक ५ थी ८ सुधी आप्तनुं स्वरूप आप्युं छे. ५.
हवे वळी ते दोषो क्या छे? जे तेमनामां (आप्तमां) नाश पाम्या छे. एवी आशंका उठावीने कहे छे —
अढार दोष रहित आप्त (देव)नुं लक्षण
अन्वयार्थ : — [यस्य ] जेमने [क्षुत्पिपासाजरातङ्कजन्मान्तकभयस्मयाः ] क्षुधा, तृषा, घडपण, रोग, जन्म, मरण, भय, गर्व, [रागद्वेषमोहाः ] राग, द्वेष, मोह, [च ] अने (आश्चर्य, अरति, खेद, मद अथवा शोक, निद्रा, चिन्ता, स्वेद) ए अढार दोषो [न ] न (सन्ति) होय, [सः ] ते [आप्तः ] आप्त (साचा देव) [प्रकीर्त्यते ] कहेवाय छे.
टीका : — ‘क्षुध’ - खावानी इच्छा (भूख), ‘पिपासा’ - तृषा (तरस), ‘जरा’ - वृद्धत्व (घडपण), ‘आतङ्क’ - व्याधि (रोग), ‘जन्म’ - कर्मवशात् चतुर्गतिमां उत्पत्ति, ‘अन्तकः’ - मृत्यु, ‘भय’ - आ लोकनो, परलोकनो, अरक्षानो, अगुप्तिनो, मरणनो, वेदनानो अने अकस्मातनो ए सात प्रकारनो भय, ‘स्मयः’ - जाति - कुलादिनो दर्प - गर्व, १. येत्रोत्सन्ना घ० ।