Ratnakarand Shravakachar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 6 of 315
PDF/HTML Page 30 of 339

 

१६ ]

रत्नकरंडक श्रावकाचार
[ भगवानश्रीकुंदकुंद-

मरणवेदनाऽऽकस्मिकलक्षणं स्मयश्च जातिकुलादिदर्पः रागद्वेषमोहाः प्रसिद्धाः चशब्दाच्चिन्ताऽरतिनिद्राविस्मय मदस्वेदखेदा गृह्यन्ते एतेऽष्टादशदोषा यस्य न सन्ति स आप्तः ‘प्रकीर्त्यते’ प्रतिपाद्यते ननु चाप्तस्य भवेत् क्षुत्, क्षुदभावे आहारादौ प्रवृत्त्यभावाद्देहस्थितिर्न स्यात् अस्ति चासौ, तस्मादाहारसिद्धिः तथा हि भगवतो देहस्थितिराहारपूर्विका, देहस्थितित्वादस्मदादिदेहस्थितिवत् जैनेनोच्यतेअत्र किमाहारमात्रं साध्यते कवलाहारो वा प्रथमपक्षे सिद्धसाधनता ‘आसयोगकेवलिन रागद्वेषमोहाः’ -


राग, द्वेष, मोह ए दोषो तो प्रसिद्ध छे - शब्दथी चिंता, अरति, निद्रा, विस्मय (आश्चर्य), मद, अथवा विषाद (शोक), स्वेद अने खेदए दोषो लेवा. आ अढार दोषो यस्य’ जेने न’(सन्ति) होय, सः’ - ते आप्तः’ आप्त (देव) प्रकीर्त्यते’ - कहेवाय छे.

प्रश्न :आप्त (भगवान)ने क्षुधा होवी जोईए. (केम के) क्षुधादिना अभावमां आहारादिकनी प्रवृत्ति नहि होय अने आहारादिकमां प्रवृत्ति नहि होवाथी देहनी स्थिति नहि बने. (देहनी स्थिति टकी शकशे नहि). परंतु आप्त भगवानने देहनी स्थिति तो छे तेथी तेमने आहारनी सिद्धि छे. आ प्रमाणे आप्तने आहारनी सिद्धि थाय छे. अमारा जेवाना देहनी स्थितिनी माफक आप्त भगवानने देहनी स्थिति होवाथी तेमना देहनी स्थिति आहारपूर्वक होवी जोईए.

उत्तर :जैन तेनो उत्तर आपे छे. ते सामा पक्षवाळाने पूछे छेआप्त भगवानने (देहस्थिति संबंधमां) तमारे मात्र आहार सिद्ध करवो छे के कवलाहार? प्रथम पक्ष ल्यो तो तेमने मात्र आहारनुं साधन तो सिद्ध थाय छे, केम के आसयोगकेवलिन १. अस्य स्थाने ‘विषाद’ इति पाठः ख, ग, घ० २. जैनेनोच्यते खपुस्तके नास्ति जैनैर्न तदुच्यते घ ३.णोकम्म कम्महारो कवलाहारो य लेप्पमाहारो

ओज मणो हि य कमसो आहारो छव्विहो णेओ ।।

णोकम्मं तित्थयरे कम्मं णारेय माणसो अमरे

कवलाहारो णरपसु ओज्जो पक्खीण लेप्प रुक्खाणं

विग्गहगइमावण्णा केवलिणो सम्मुहदो अजोगी य

सिद्धा य अणाहारा सेसा आहारिणो जीवा ।।