Ratnakarand Shravakachar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 44 of 315
PDF/HTML Page 68 of 339

 

५४ ]

रत्नकरंडक श्रावकाचार
[ भगवानश्रीकुंदकुंद-

ममेत्थं विद्यालाभः संजात इति कथिते तेनोक्तं मम विद्यां देहि, येन त्वया सह पुष्पादिकं गृहीत्वा वंदनाभक्तिं करोमीति ततः श्रेष्ठिना तस्योपदेशो दत्तः तेन च कृष्णचतुर्दश्यां स्मशाने वटवृक्षपूर्वशाखायामष्टोत्तरशतपादं दर्भशिक्यं बन्धयित्वा तस्य तले तीक्ष्णसर्वशस्त्राण्यूर्ध्वमुखानि धृत्वा गंधपुष्पादिकं दत्वा शिक्यमध्ये प्रविश्य षष्ठोपवासेन पंचनमस्कारानुच्चार्यं छुरिकयैकैकं पादं छिंतदाऽधो जाज्वल्यमानप्रहरणसमूहमालोक्य भीतेन तेन संचिंतितंयदि श्रेष्ठिनो वचनमसत्यं भवति तदा मरणं भवतीति शंकितमना वारंवारं चटनोत्तरणं करोति एतस्मिन् प्रस्तावे प्रजापालस्य राज्ञः कनकाराज्ञीहारं दृष्ट्वांजनसुंदर्या विलासिन्या रागावागर्तोजनचोरो भणितः यदि मे कनकाराज्ञ्या हारं ददासि तदा भर्त्ता त्वं नान्यथेति ततो गत्वा रात्रौ हारं चोरयित्वांऽजनचोर आगच्छन् हारोद्योतेन ज्ञातोंऽगरक्षैः कोट्टपालैश्च ध्रियमाणो हारं त्यक्त्वा प्रणश्य गतः, वटतले बटुकं दृष्ट्वा तस्मान्मंत्रं गृहीत्वा

शेठथी एम कहेवामां आवतां, तेणे (बटुके) कह्युंः ‘‘मने पण आ विद्या आपो जेथी हुं तमारी साथे पुष्पादि लईने वंदनाभक्ति करुं.’’

पछी शेठे तेने उपदेश आप्यो. (पछी शेठे तेने विद्या सिद्ध करवानी विधि बतावी.)

तेणे (बटुके) काळीचौदशनी रात्रे स्मशानमां वडना वृक्षनी पूर्वशाखामां एकसो आठ पादवाळुं (दोरीवाळुं) दर्भनुं शीकुं बांधीने तेनी नीचे बधा प्रकारनां तीक्ष्ण शस्त्रो ऊर्ध्वमूखे राख्यां, पछी गंधपुष्पादि लईने, शीकामध्ये तेणे प्रवेश कर्यो. छठ्ठा उपवासे पंच नमस्कारो उच्चारीने छरी वडे एक एक पादने छेदतां तेणे (नीचे) चळकतां हथियारोना समूहने जोई भयभीत थई विचार्युंः

‘‘जो शेठनुं वचन असत्य नीवडे तो मरण नीपजे.’’ ए प्रमाणे मनमां विचारीनेशंका लावीने ते वारंवार चढ-ऊतर करे छे. ते समय दरमियान प्रजापाल राजानी कनकराणीनो हार जोईने अंजननी सुंदरी विलासिनीए रात्रे आवेला अंजनचोरने कह्युंः

‘‘जो तुं मने कनकराणीनो हार आपे तो तुं मारो धणी, नहि तो नहि.’’ पछी जईने रात्रे हार चोरीने अंजनचोर ज्यारे आवतो हतो, त्यारे हारना प्रकाशथी अंगरक्षकोए अने कोटवाळोए तेने ओळख्यो अने पकडवा जतां ते (चोर) हारने १. गृहीष्यमाणः इति पाठांतरम्