कहानजैनशास्त्रमाळा ]
एकदा सौधर्मेन्द्रेण जिनसभायां सम्यक्त्वगुणं व्यावर्णयता भरते १वत्सदेशे रौरकपुरे उद्दायनमहाराजस्य निर्विचिकित्सितगुणः प्रशंस्तिस्तं परीक्षितुं वासवदेव उदुंबरकुष्ठकुथितं मुनिरूपं विकृत्य तस्यैव हस्तेन विधिना स्थित्वा सर्वमाहारं जलं च मायया भक्षयित्वातिदुर्गंधं बहुवमनं कृतवान् । दुर्गंधभयान्नष्टे परिजने प्रतीच्छतो राज्ञस्तद्देव्याश्च प्रभावत्या उपरि छर्दितं, हाहा ! विरुद्ध आहारो दत्तो मयेत्यात्मानं निंदयतस्तं च प्रक्षालयतो मायां परिहृत्य प्रकटीकृत्य पूर्ववृत्तान्तं कथयित्वा प्रशस्य च तं, स्वर्गं गतः । उद्दायनमहाराजो वर्धमानस्वामिपादमूले तपोगृहीत्वा मुक्तिं गतः । प्रभावती च तपसा ब्रह्मस्वर्गे देवो बभूव ।।३।।
निर्विचिकित्सित अंगमां उद्दायन राजानुं द्रष्टांत छे. तेनी कथा —
एक दिवस सौधर्म इन्द्रे पोतानी सभामां सम्यक्त्व गुणनुं वर्णन करतां भरतमां वत्स देशमां रौरकपुरमां (रहेता) उद्दायन महाराजना निर्विचिकित्सित गुणनी प्रशंसा करी, तेनी परीक्षा करवा माटे वासवदेवे विक्रियाथी उदुम्बर कोढथी पीडातुं मुनिरूप धारण करी तेना ज महेलमां विधिपूर्वक रहीने मायाथी सर्व आहार – पाणीनुं भक्षण करी, अति दुर्गंधभरी बहु ऊलटी करी (वमन कर्युं), दुर्गंधना भयथी ज्यारे सेवकवर्ग भागी गयो त्यारे राजा उद्दायन पोतानी राणी प्रभावती साथे मुनिनी परिचर्या करतो रह्यो. ते वखते मुनिए ते बंने उपर ऊलटी करी.
त्यारे पण ‘हाय हाय! मारा द्वारा विरुद्ध आहार लेवाई गयो’ एम ज्यारे ते राजा पोतानी निन्दा करतो हतो अने मुनिनुं प्रक्षालन करतो हतो, त्यारे देव पोतानी मायाने अळगी करीने असली रूपमां प्रगट थया अने पूर्ववृत्तांत कहीने तेनी प्रशंसा करीने स्वर्गे चाल्या गया.
उद्दायन महाराज वर्धमान स्वामीना पादमूलमां तप ग्रहण करीने मुक्ति पाम्या अने प्रभावतीनो आत्मा तपथी ब्रह्मस्वर्गमां देव थयो. ३. १. कच्छदेशे क, ग, घ० ।