कहानजैनशास्त्रमाळा ]
किलैते जीवाः कथ्यन्ते’’ इति भणित्वा तत्रारुचिं१ कृत्वा तृणोपरि गतः शौचसमये कुण्डिकायां जलं नास्ति तथा विकृतिश्च क्वापि न दृश्यतेऽतोऽत्र स्वच्छसरोवरे प्रशस्तमृत्तिकया शौचं कृतवान् । ततस्तं मिथ्यादृष्टिं ज्ञात्वा भव्यसेनस्याभव्यसेननाम कृतं । ततोऽन्यस्मिन् दिने पूर्वस्यां दिशि पद्मासनस्थं चतुर्मुखं यज्ञोपवीताद्युपेतं देवासुरवन्द्यमानं ब्रह्मरूपं दर्शितं । तत्र राजादयो भव्यसेनादयश्च जना गताः । रेवती तु कोऽयं ब्रह्मनाम देवः इति भणित्वा लोकैः प्रेर्यमाणापि न गता । एवं दक्षिणस्यां दिशि गरुडारूढं चतुर्भुजं च गदाशंखादिधारकं वासुदेवरूपं । पश्चिमायां दिशि वृषभारूढं सार्धचंद्रजटाजूटगौरीगणोपेतं शंकररूपं । उत्तरस्यां दिशि समवसरणमध्ये प्रातिहार्याष्टकोपेतं सुरनरविद्याधरमुनिवृन्दवन्द्यमानं पर्यंकस्थितं तीर्थंकरदेवरूपं दर्शितं । तत्र च सर्वलोका गताः । रेवती तु लोकैः प्रेर्यमाणापि न गता नवैव वासुदेवाः, एकादशैव रुद्राः, चतुर्विंशतिरेव तीर्थंकरा जिनागमे कथिताः । ते तृणांकुर वडे आच्छादि मार्ग बताव्यो. ते जोईने ‘‘आगममां खरेखर तेने जीव कह्या छे.’’ एम कहीने तेमां (आगममां) अरुचि बतावी ते (भव्यसेन) घास उपर गयो. क्षुल्लके विक्रियाथी कमंडळनुं पाणी सुकवी नाख्युं, शौचना समये कमंडळमां जळ नहि अने विकृति पण कोई ठेकाणे देखाई नहि, तेथी तेणे (भव्यसेने) स्वच्छ सरोवरमां सारी माटीथी शौच कर्युं. (जिन – मतनी उपेक्षा करे छे.) तेथी तेने मिथ्याद्रष्टि जाणीने (क्षुल्लके) भव्यसेननुं अभव्यसेन एवुं नाम राख्युं.
पछी बीजे दिवसे पूर्व दिशामां, पद्मासने बिराजमान चार मुखवाळा यज्ञोपवित आदिथी मुक्त, देव – असुरोथी वंदित ब्रह्मानुं रूप (माया विद्या वडे) बताव्युं. राजाओ आदि अने ते भव्यसेनादि लोको त्यां गया, परंतु ‘‘आ ब्रह्मा नामनो देव कोण छे?’’ एम कहीने रेवती लोको द्वारा प्रेराती होवा छतां गई नहि. ए रीते दक्षिण दिशामां गरुड पर आरुढ थयेला चार भुजावाळा अने गदा – शंखादि धारण करनार वासुदेवनुं रूप बताव्युं अने पछी पश्चिम दिशामां बळद – नंदी उपर बेठेला, जटाजूथमां अर्धचंद्र धारण करेल अने गौरी तथा गण सहित शंकरनुं रूप अने उत्तर दिशामां समवसरण मध्ये आठ प्रातिहार्य सहित सुर, नर, विद्याधर, मुनिवृन्द द्वारा वंदित, पर्यंक आसने स्थित, तीर्थंकर देवनुं रूप बताव्युं. त्यां पण बधा लोको गया, परंतु लोको द्वारा प्रेराती होवा छतां रेवती गई नहि.
‘‘जिन – आगममां नव ज वासुदेव, अगियार ज रुद्र अने चोवीस ज तीर्थंकर कह्या १. आगमे ।