कहानजैनशास्त्रमाळा ]
सप्तव्यसनाभिभूतस्तथाभूततस्करपुरुषसेवितः । पूर्वदेशे गौडविषये ताम्रलिप्तनगर्यां जिनेन्द्र-
भक्तश्रेष्ठिनः सप्ततलप्रासादोपरि बहुरक्षकोपयुक्तपार्श्वनाथप्रतिमाछत्रत्रयोपरि विशिष्टतरानर्घ्य- वैडूर्यमणिं पारंपर्येणाकर्ण्य लोभात्तेन सुवीरेण निजपुरुषाः पृष्टाः तं मणिं किं कोऽप्यानेतुं शक्तोऽस्तीति । इन्द्रमुकुटमणिमप्यहमानयामीति गलगर्जितं कृत्वा सूर्यनामा चौरः कपटेन क्षुल्लको भूत्वा अतिकायक्लेशेन ग्रामनगरक्षोभं कुर्वाणाः क्रमेण ताम्रलिप्तनगरीं गतः तमाकर्ण्य गत्वाऽलोक्य बन्दित्वा संभाष्य प्रशस्य च क्षुभितेन जिनेन्द्रभक्तश्रेष्ठिना नीत्वा पार्श्वनाथदेवं दर्शयित्वा मायया अनिच्छन्नपि स तत्र मणिरक्षको धृतः । एकदा क्षुल्लकं पृष्ट्वा श्रेष्ठी समुद्रयात्रायां चलितो नगराद्बहिर्निर्गत्य स्थितः । स चौरक्षुल्लको गृहजनमुपकरण-
नयनव्यग्रं ज्ञात्वा अर्धरात्रे तं मणिं गृहीत्वा चलितः । मणितेजसा मार्गे कोट्टपालैर्दृष्टो
धर्तुमारब्धः । तेभ्यः पलायितुमसमर्थः श्रेष्ठिन एव शरणं प्रविष्टो मां रक्ष रक्षेति चोक्तवान् ।
हतुं. तेमने सुवीर नामनो पुत्र हतो. ते सात व्यसनोमां चकचूर हतो अने तेवा (व्यसनी) चोर लोको तेने सेवता हता.
पूर्वदेशमां गौडदेश विभागमां ताम्रलिप्त नगरीमां जिनेन्द्रभक्त शेठना सातमाळना महेलनी उपर बहु रक्षकोथी उपयुक्त (रक्षित) पार्श्वनाथ भगवाननी प्रतिमानां त्रण छत्रो उपर विशिष्टतर अमूल्य वैडूर्यमणि जडेला छे. ए संबंधी कर्णोपकर्ण (परंपराथी) सांभळीने, लोभथी ते सुवीरे पोताना माणसोने पूछ्युंः
‘‘शुं ते मणि लाववाने कोई समर्थ छे?’’ ‘‘इन्द्रना मुगटना मणिने पण हुं लावी आपुं.’’ एम गळुं खोंखारी सूर्य नामनो चोर कपटथी क्षुल्लक बनी अतिशय कायकलेशथी गामडां अने नगरोमां क्षोभआनंदमय (खळभळाट) मचावतो क्रमथी ताम्रलिप्त नगरीमां गयो. तेना विषे सांभळीने, (त्यां) जईने, जोईने, (तेने) वंदन करीने, तेनी साथे जिनेन्द्रशेठे वातचीत करी, तेनी प्रशंसा करी. तथा क्षोभ पामी तेने लई जईने पार्श्वनाथ देवने देखाडीने मायाथी न इच्छवा छतां पण (मायाथी ना पाडवा छतां पण) तेने त्यां मणिना रक्षक तरीके राख्यो.
एक दिवस क्षुल्लकने कहीने शेठ समुद्रनी यात्राए चाल्यो अने नगरनी बहार जईने रह्यो. ते चोर क्षुल्लक घरना माणसोने राचरचीलुं लई जवामां रोकायेला जाणीने, मधराते मणि लईने चालतो थयो. मणिना तेजथी रस्तामां कोटवाळोए तेने जोयो अने पकडवा प्रयत्न कर्यो. तेमनी पासेथी छटकवाने असमर्थ एवा तेणे शेठनुं ज शरणुं ग्रह्युं अने ‘मारी रक्षा करो, रक्षा करो’ एम कह्युं.