Ratnakarand Shravakachar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 55 of 315
PDF/HTML Page 79 of 339

 

कहानजैनशास्त्रमाळा ]

रत्नकरंडक श्रावकाचार
[ ६५

तदासक्तेन विद्युच्चोरेणोक्तं प्रिये ! किमेवं स्थितासीति तयोक्तं श्रीकीर्तिश्रेष्ठिन्या हारं यदि मे ददासि तदा जीवामि त्वं च मे भर्ता नान्यथेति श्रुत्वा तां समुदीर्य अर्धरात्रे गत्वा निजकौशलेन तं हारं चोरयित्वा निर्गतः तदुद्योतेन चौरोऽयमिति ज्ञात्वा गृहरक्षकैः कोट्टपालैश्च ध्रियमाणो पलायितुमसमर्थो वारिषेणकुमारस्याग्रे तं हारं धृत्वाऽदृश्यो भूत्वा स्थितः कोट्टपालैश्च तं तथालोक्य श्रेणिकस्य कथितं देव ! वारिषेणश्चौर इति तं श्रुत्वा तेनोक्तं मूर्खस्यास्य मस्तकं गृह्यतामिति मातंगेन योऽसिः शिरोग्रहणार्थं वाहितः स कण्ठे तस्य पुष्पमाला बभूव तमतिशयमाकर्ण्य श्रेणिकेन गत्वा वारिषेणः क्षमां कारितः लब्ध्वाभयप्रदानेन विद्युच्चौरेण राज्ञो निजवृत्तान्ते कथिते वारिषेणो गृहे नेतुमारब्धः तेन चोक्तं मया पाणिपात्रे भोक्तव्यमिति ततोऽसौ सूरसेन मुनिसमीपे मुनिरभूत् एकदा

‘‘प्रिये! आम केम पडी रही छे?’’ तेणे कह्युंः ‘‘श्रीकीर्ति शेठाणीनो हार जो तुं मने आपे तो हुं जीवीश अने तो ज तुं मारा भर्ता, नहितर नहि.’’

ए सांभळीने तेने आश्वासन आपी, ते अर्ध रात्रे जईने पोताना कौशल्यथी ते हार चोरीने बहार नीकळ्यो. तेना (हारना) प्रकाशथी ‘आ चोर छे’ एम जाणीने गृहरक्षको अने कोटवाळोए तेने पकडवा घेर्यो. ते नासी जवा असमर्थ होई वारिषेणकुमारनी आगळ ते हार मूकीने अद्रश्य थईने रह्यो. (संताई गयो.)

कोटवाळोए तेने (वारिषेणने) तेवो (चोर) जोईने श्रेणिकने कह्युंः ‘‘देव! वारिषेण चोर छे.’’

ते सांभळीने तेणे (श्रेणिके) कह्युंः ‘‘ते मूर्खनुं मस्तक लावो.’’ चंडाळे जे तलवार शिर लेवा माटे चलावी ते तेना गळामां फूलमाळा बनी गई. ते चमत्कार सांभळी श्रेणिके जईने वारिषेणनी क्षमा मागी. अभयदान प्राप्त करीने ज्यारे विद्युत् चोरे राजाने पोतानुं वृत्तान्त कह्युं त्यारे राजाए वारिषेणने घेर लई जवा कर्युं, पण तेणे कह्युंः

‘‘मारे तो हस्तरूपी पात्रमां ज भोजन करवुं छे (अर्थात् मुनि थवुं छे.) पछी ते सूरसेन मुनि पासे मुनि थयो. १. श्रेष्ठिनो हारं घ० १. सूरदेवमुनि घ०