Ratnakarand Shravakachar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 56 of 315
PDF/HTML Page 80 of 339

 

६६ ]

रत्नकरंडक श्रावकाचार
[ भगवानश्रीकुंदकुंद-

राजगृहसमीपे पलाशकूटग्रामे चर्यायां स प्रविष्टः तत्र श्रेणिकस्य, योऽग्निभूतिमंत्री तत्पुत्रेण पुष्पडालेन स्थापितं, चर्यां कारयित्वा स सोमिल्लां निजभार्यां पृष्ट्वा प्रभुपुत्रत्वाद्बालसखित्वाच्च स्तोकं मार्गानुव्रजनं कर्तुं वारिषेणेन सह निर्गतः आत्मनो व्याघुटनार्थ क्षीरवृक्षादिकं दर्शयन् मुहुर्मुहुर्वन्दनां कुर्वन् हस्ते धृत्वा नीतो विशिष्टधर्मश्रवणं कृत्वा वैराग्यं नीत्वा तपो ग्राहितोऽपि सोमिल्लां न विस्मरति तौ द्वावपि द्वादशवर्षाणि तीर्थयात्रां कृत्वा वर्धमानस्वामिसमवसरणं गतौ तत्र वर्धमानस्वामिनः पृथिव्याश्च सम्बन्धगीतं देवैर्गीयमानं पुष्पडालेन श्रुतं यथा

‘‘मइलकुचेली दुम्मनी नहिं पविसियएण
कह जीवेसइ धणिय, घर उज्झंते हियएण ।।’’

एतदात्मनः सोमिल्लायाश्च संयोज्य उत्कण्ठितश्चलितः स वारिषेणेन ज्ञात्वा स्थिरीकरणार्थं निजनगरं नीतः चेलिन्या तौ दृष्ट्वा वारिषेणः किं चारित्राच्चलितः

एक दिवसे ते मुनिए राजगृहनी नजीकमां पलाशकूट गाममां चर्चा माटे प्रवेश कर्यो. त्यां श्रेणिकनो जे अग्निभूत मंत्री हतो तेनो पुत्र पुष्पडाल चर्या करावीने पोतानी स्त्री सोमिल्लाने कहीने ते मालिकनो पुत्र तथा बालसखा होवाथी थोडे दूर सुधी तेने साथ आपवा ते वारिषेण साथे गयो. मुनि पोते फरीथी पधारे ते माटे क्षीर वृक्षो वगेरे बतावतो, वारंवार वंदना करतो, हाथे पकडीने तेने लई जवामां आव्या अने विशिष्ट धर्मनुं श्रवण करीने ते वैराग्यने प्राप्त थयो. तेने तप ग्रहण कराव्या छतां ते सोमिल्लाने विसरतो नहि. आम ते बंने बार वर्ष सुधी तीर्थयात्रा करीने, वर्धमान स्वामीना समवसरणमां गया. त्यां वर्धमानस्वामी अने पृथ्वी संबंधी देवो द्वारा गवायेलुं गीत पुष्पडाले सांभळ्युं. ते आ प्रमाणेः

‘‘मइलकुचेली दुम्मनी नहिं पविसियएण ।
कह जीवेसइ घणिय, घर उज्झंते हियएण ।। ’’

अर्थ :ज्यारे पति प्रवासे जाय छे त्यारे स्त्री खिन्न चित्त थईने मेली कुचैली (गंदी) रहे छे, परंतु ज्यारे ते घर छोडी चाल्यो जाय छे त्यारे ते शी रीते जीवित रही शके?

आ (गीतने) पोताने अने सोमिल्लाने लागु पाडी उत्कंठित थई ते चलित थयो. ते जाणीने तेने स्थिर करवा माटे वारिषेण तेने पोताना नगरे लई गयो. चेलनीए ते १. दृष्ट्वा घ० २. पुष्प लाडेन ख ३. नाहेर वसियएण ख ४. डज्झंगी घ०