Ratnakarand Shravakachar-Gujarati (Devanagari transliteration). KaThA 7 : vishNukumAr.

< Previous Page   Next Page >


Page 57 of 315
PDF/HTML Page 81 of 339

 

कहानजैनशास्त्रमाळा ]

रत्नकरंडक श्रावकाचार
[ ६७

आगच्छतीति संचिन्त्य परीक्षणार्थं सरागवीतरागे द्वे आसने दत्ते वीतरागासने वारिषेणेनोपविश्योक्तं मदीयमन्तःपुरमानीयतां ततश्चेलिन्या महादेव्या द्वात्रिंशद्भार्याः सालङ्कारा आनीता ततः पुष्पडालो वारिषेणेन भणितः स्त्रियो मदीयं युवराजपदं च त्वं गृहाण तच्छ्रुत्वा पुष्पडालो अतीव लज्जितः परं वैराग्यं गतः परमार्थेन तपः कर्तुं लग्न इति

वात्सल्ये विष्णुकुमारो दृष्टान्तोऽस्य कथा

अवन्तिदेशे उज्जयिन्यां श्रीवर्मा राजा, तस्य बलिर्बृहस्पतिः प्रल्हादो नमुचिश्चेति चत्वारो मंत्रिणः तत्रैंकदा समस्तश्रुताधारो दिव्यज्ञानी सप्तशतमुनिसमन्वितोऽकम्पनाचार्य


बंनेने जोईने ‘शुं वारिषेण चारित्रथी चलित थईने आवे छे?’ एम विचारी (तेनी) परीक्षा करवा माटे सरागी अने वीतरागी एवां बे आसनो आप्यां. वीतराग आसन पर बेसी वारिषेणे कह्युंः

‘‘मारा जनानानी स्त्रीओने लावो (बोलावो).’’ पछी चेलनी राणी अलंकार सहित तेनी बत्रीस स्त्रीओने लई आवी. वारिषेणे पुष्पडालने कह्युंः

‘‘मारी आ स्त्रीओ अने राज्यने तुं ग्रहण कर.’’ ते सांभळीने पुष्पडाल घणो शरमायो अने परम वैराग्यने प्राप्त थई परमार्थथी तप करवा (निर्ग्रंथ मुनित्व साधवा) लाग्यो. ६.

वात्सल्य अंगमां विष्णुकुमारनुं द्रष्टान्त छे, तेनी कथा

कथा ७ : विष्णुकुमार

अवन्ती देशमां उज्जयिनीमां श्रीवर्मा राजा हतो. तेने बलि, बृहस्पति, प्रह्लाद अने नमुचि ए चार मंत्रीओ हता. त्यां एक दिवस समस्त श्रुतना धारी दिव्यज्ञानी १. इतोग्रे ‘घ’ पुस्तके अधिकः पाठः ‘ततो वारिषेणमुनिः मुक्तिं गतः पुष्पडालश्च स्वर्गे देवो जातः २. श्रीधर्मो घ० ३. तस्य राज्ञी श्रीमतिः घ० ४. समन्विता घ० ५. अकम्पनामार्याः घ०