Ratnakarand Shravakachar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 58 of 315
PDF/HTML Page 82 of 339

 

६८ ]

रत्नकरंडक श्रावकाचार
[ भगवानश्रीकुंदकुंद-

आगत्योद्यानके स्थितः समस्तसंघश्च वारितः राजादिकेऽप्यायते केनापि जल्पनं न कर्तव्यमन्यथा समस्तसंघस्य नाशो भविष्यतीति राज्ञा च धवलगृहास्थितेन पूजाहस्तं नगरीजनं गच्छन्तं दृष्ट्वा मंत्रिणः पृष्टाः क्वायं लोकोऽकालयात्रायां गच्छतीति तैरुक्तं क्षपणका बहवो बहिरुद्याने आयातास्तत्रायं जनो याति वयमपि तान् दृष्टुं गच्छाम इति भणित्वा राजापि तत्र मंत्रिसमन्वितो गतः प्रत्येके सर्वे वन्दिताः न च केनापि आशीर्वादो दत्तः दिव्यानुष्ठानेनातिनिस्पृहास्तिष्ठन्तीति संचिन्त्य व्याघुटिते राज्ञि मंत्रिभिर्दुष्टाभि- प्रायैरुपहासः कृतः बलीवर्दा एते न किंचिदपि जानन्ति मूर्खा दम्भमौनेन स्थिताः एवं ब्रुवाणैर्गच्छद्भिरग्रे चर्यां कृत्वा श्रुतसागरमुनिमागच्छन्तमालोक्योक्तं ‘‘अयं तरुणबलीवर्दः पूर्णकुक्षिरागच्छति ’’ एतदाकर्ण्य तेन ते राजाग्रेऽनेकान्तवादेन जिताः अकम्पनाचार्यस्य


अकम्पनाचार्य सातसो मुनिओ सहित आवीने बगीचामां रह्या.

‘‘राजादि पण आवे तोपण कोईनी साथे बोलवुं नहि, नहि तो समस्त संघनो नाश थशे.’’ एम सघळा संघने तेओए मनाई करी.

धवलगृहमां रहेला राजाए, हाथमां पूजानी सामग्री लईने नगरना लोकोने जता जोईने मंत्रीओने पूछ्युंः ‘‘आ लोको अकालयात्राए क्यां जाय छे?’’

तेमणे कह्युंः ‘‘बहार बगीचामां बहु मुनिओ आव्या छे त्यां आ लोको जाय छे.’’ ‘‘आपणे पण तेमनां दर्शन करवा जईए,’’ एम कही राजा पण मंत्रीओ साथे त्यां गयो. एक एक करी सर्वेने वंदना करी, पण कोईए आशीर्वाद आप्यो नहि.

‘‘दिव्य अनुष्ठानने लीधे तेओ अति निःस्पृह छे’’ एम मानी ज्यारे राजा पाछो फर्यो, त्यारे दुष्ट अभिप्रायवाळा मंत्रीओए उपहास (मश्करी) करी कह्युं के

‘‘ए मूर्ख बळदो कांई जाणता नथी, दंभथी मौन धरीने बेठा छे.’’ आम बोलता बोलता जतां तेओए श्रुतसागर मुनिने चर्या करीने आवता जोईने ज कह्युंः

‘‘आ तरुण बळद पूरी रीते पेट भरीने आवे छे.’’ आ सांभळीने तेमणे (मुनिए) राजानी सामे अनेकान्तवादथी तेमने (मंत्रीओने) जीती लीधा, अने आवीने १. स्थिताः घ० २. राजन्यकेऽप्यायाते घ० ३. धवलगृहस्थितेन घ०