Ratnakarand Shravakachar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 59 of 315
PDF/HTML Page 83 of 339

 

कहानजैनशास्त्रमाळा ]

रत्नकरंडक श्रावकाचार
[ ६९

चागत्य वार्ता कथिता तेनोक्तं सर्वसंघस्वया मारितः यदि वादस्थाने गत्वा रात्रौ त्वमेकाकी तिष्ठसि तदा संघस्य जीवितव्यं तव शुद्धिश्च भवति ततोऽसौ तत्र गत्वा कायोत्सर्गेण स्थितः मंत्रिभिश्चातिलज्जितैः क्रुद्धै रात्रौ संघं मारयितुं गच्छद्भिस्तमेकं मुनिमालोक्य येन परिभवः कृतः स एव हंतव्य इति पर्यालोच्य तद्वधार्थं युगपच्चतुर्भिः खङ्गा उद्गूर्णाः कंपितनगरदेवतया तथैव ते कीलिताः प्रभाते तथैव ते सर्वलोकैर्दृष्टाः रुष्टेन राज्ञा क्रमागता इति न मारिता गर्दभारोहणादिकं कारयित्वा देशान्निर्घाटिताः अथ कुरुजांगलदेशे हस्ति नागपुरे राजा महापद्मो राज्ञी लक्ष्मीमती पुत्रौ पद्मो विष्णुश्च स एकदा पद्माय राज्य दत्वा महापद्मो विष्णुना सह श्रुतसागरचंद्राचार्यस्य समीपे मुनिर्जातः ते च बलिप्रभृतय आगत्य पद्मराजस्य मंत्रिणो जाताः कुम्भपुरदुर्गे च सिंहबलो राजा दुर्गबलात् पद्ममण्डलस्योपद्रवं करोति तद्ग्रहणचिन्तया पद्मं दुर्बलमालोक्य बलिनोक्तं किं देव ! दौर्बल्ये


तेमणे अकम्पनाचार्यने वात कही.

अकम्पनाचार्ये कह्युंः ‘‘तमे सर्व संघने मारी नाख्यो. (हवे) जो वादना स्थळे जईने रात्रे तमे एकला रहो तो संघ जीवशे अने तमारी शुद्धि पण थशे.’’

तेथी तेओ त्यां जईने कायोत्सर्गथी ऊभा रह्या. अति लज्जित थयेला, क्रोधे भरायेला अने तेथी रात्रे संघने मारवा जता ते मंत्रीओए ते ज एकला मुनिने जोईने ‘जेणे आपणो पराभव कर्यो छे तेने हणवो ज जोईए,’’ एम विचारीने तेनो वध करवा माटे एकीसाथे ते चारेये हाथ उगाम्या. कंपित थयेला नगरदेवताए तेमने तेवा ज (तेवी ज स्थितिमां) स्तंभित कर्या. सवारे बधा माणसोए तेमने तेवी ज स्थितिमां (स्तंभित) जोया. क्रोधे भरायेला राजाए ‘क्रमे (वंशपरंपराए) आवेला छे’ एम जाणी तेओने मार्या नहि, पण गधेडा उपर बेसाडीने तेमने देश बहार काढी मूक्या.

पछी कुरुजांगल देशमां हस्तिनापुरमां महापद्म राजा अने राणी लक्ष्मीवती हतां. तेमने पद्म अने विष्णु नामने बे पुत्रो हता. एक दिवस महापद्म राजा पद्मने राज्य आपी विष्णु साथे श्रुतसागरचंद्र आचार्यनी समीपमां मुनि थयो अने त्यारे ते बलि आदि आवीने पद्मराजना मंत्रीओ थया.

ते वखते कुंतापुर दुर्गमां सिंहबल राजा दुर्गना (किल्लाना) बळथी पद्ममंडळने उपद्रव करतो हतो. तेने पकडवानी चिंताथी दुर्बळ थयेला राजाने जोईने बलिए कह्युंः

‘‘देव! दुर्बळतानुं शुं कारण छे?’’