Ratnakarand Shravakachar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 60 of 315
PDF/HTML Page 84 of 339

 

७० ]

रत्नकरंडक श्रावकाचार
[ भगवानश्रीकुंदकुंद-

कारणमिति कथितं च राज्ञा तच्छ्रुत्वा आदेशं याचायित्वा तत्र गत्वा बुद्धिमाहात्म्येन दुर्गं भंक्त्त्वा सिंहबलं गृहीत्वा व्याघुटयागतः तेन पद्मस्यासौ समर्पितः देव ! सोऽयं सिंहबल इति तुष्टेन तेनोक्तं वांछितं वरं प्रार्थयेति बलिनोक्तं यदा प्रार्थयिष्यामि तदा दीयतामिति अथ कतिपयदिनेषु विहरन्तस्तेऽकम्पनाचार्यादयः सप्तशतयतस्तत्रागताः पुरक्षोभाद्बलि- प्रभृतिभिस्तान् परिज्ञाय राजा एतद्भक्त इति पर्यालोच्य भयात्तन्मारणार्थं पद्मः पूर्वपरं प्रार्थितः सप्तदिनान्यस्माकं राज्यं देहीति ततोऽसौ सप्तदिनानि राज्यं दत्वाऽन्तः पुरे प्रविश्य स्थितः बलिना च आतपनगिरौ कायोत्सर्गेण स्थितान् मुनीन् वृत्यावेष्टय मण्डपं कृत्वा यज्ञः कर्तुमारब्धः उच्छिष्टसरावच्छागादिजीवकलेवरैर्धूमैश्च मुनीनां मारणार्थमुपसर्गः कृतः मुनियश्च द्विविधसंन्यासेन स्थिताः अथ मिथिलानगर्यामर्धरात्रे बहिर्विनिर्गत- श्रुतसागरचन्द्राचार्येण आकाशे श्रवणनक्षत्रं कम्पमानमालोक्यावधिज्ञानेन ज्ञात्वा भणितं महामुनीनां महानुपसर्गो वर्तते तच्छ्रुत्वा पुष्पधरनाम्ना विद्याधरश्रुल्लकेन पृष्टं भगवन् ! क्व

राजाए जे कह्युं ते सांभळीने, आज्ञा मागीने ते (बलि) त्यां गयो अने पोतानी बुद्धिना प्रभावे दुर्गने तोडीने सिंहबलने पकडीने पाछो आव्यो अने पद्मने सोंपीने कह्युंः

‘‘देव! ए आ सिंहबल.’’ संतुष्ट थईने तेणे (राजाए) कह्युंः ‘‘तमे वांछित वर मागो.’’ बलिए कह्युंः ‘‘ज्यारे मांगु त्यारे आपजो.’’ पछी थोडा दिवसोमां विहार करता करता ते अकम्पनाचार्य आदि सातसो मुनिओ त्यां आव्या. शहेरमां आनंदमय खळभळाट थवाथी बलि आदिए तेमने ओळख्या. ‘राजा तेमनो भक्त छे’ एम विचारीने भयने लीधे तेमने मारवा माटे पद्म पासे पूर्वनुं वरदान माग्युं के ‘‘सात दिवस सुधी अमने राज्य आपो.’’ पछी ते (राजा पद्म) सात दिवस माटे राज्य आपीने (पोताना) अंतःपुरमां जईने रह्यो.

अहीं बलिए आतपन पर्वत उपर कायोत्सर्गथी ऊभेला मुनिओने वाडथी घेरी मंडप बनावी यज्ञ करवो शरू कर्यो. एठां वासण, बकरां आदि जीवोनां शरीरो अने धूमाडाथी मुनिओने मारवा माटे उपसर्ग कर्यो. मुनिओ बे प्रकारनो संन्यास करीने ऊभा रह्या.

पछी मिथिला नगरीमां अर्धरात्रे बहार नीकळेला श्रुतसागरचंद्राचार्ये आकाशमां श्रवण नक्षत्रने कंपायमान जोईने अवधिज्ञानथी जाणीने कह्युंः

‘‘महामुनिओने मोटो उपसर्ग थई रह्यो छे.’’