Ratnakarand Shravakachar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 65 of 315
PDF/HTML Page 89 of 339

 

कहानजैनशास्त्रमाळा ]

रत्नकरंडक श्रावकाचार
[ ७५

निक्षिप्तसिक्थानि भक्षयन्ती चर्यां प्रविष्टेन मुनिद्वयेन दृष्टां ततो लघुमुनिनोक्तं हा ! वराकी महता कष्टेन जीवतीति तदाकर्ण्य ज्येष्ठमुनिनोक्तं अत्रैवास्य राज्ञः पट्टराज्ञी वल्लभा भविष्यतीति भिक्षां भ्रमता धर्मश्रीवंदकेन तद्वचनमाकर्ण्य नान्यथा मुनिभाषितमिति संचिन्त्य स्वविहारे तां नीत्वा मृष्टाहारैः पोषिता एकदा यौवनभरे चैत्रमासे आन्दोलयन्तीं तां राजा दृष्ट्वा अतीव विरहावस्थां गतः ततो मंत्रिभिस्तां तदर्थं वंदको याचितः तेनोक्तं यदि मदीयं धर्मं राजा गृह्णाति तदा ददामीति तत्सर्वं कृत्वा परिणीता पट्टमहादेवी तस्य सातिवल्लभा जाता फाल्गुननन्दीश्वरयात्रायामुर्विला रथयात्रामहारोपं दृष्ट्वा तया भणितं देव ! मदीयो बुद्धरथोऽधुना पुर्यां प्रथमं भ्रमतु राज्ञा चोक्तमेवं भवत्विति तत उर्विला वदति मदीयो रथो यदि प्रथमं भ्रमति तदाहारे मम प्रवृत्तिरन्यथा निवृत्तिरिति प्रतिज्ञां गृहीत्वा दिवस पारके घेर नाखी दीधेला (रांधेला) भात ते खाती हती. चर्या माटे प्रवेशेला बे मुनिओ द्वारा ते जोवामां आवी. तेथी नाना मुनिए कह्युंः ‘‘अरे! बिचारी महाकष्टथी जीवी रही छे.’’

ते सांभळी मोटा मुनिए कह्युंः ‘‘अहींना राजानी ते मानीती पटराणी थशे.’’ भिक्षा माटे भ्रमण करतां धर्मश्रीवंदके तेमनुं वचन सांभळी ‘मुनिए भाखेलुं अन्यथा होय नहि’ एम विचारी तेने पोताना विहारमां लई जई पुष्ट (सारो) आहार आपी पोषण कर्युं.

एक दिवस यौवनभर चैत्र मासमां (भर चैत्र मासमां) राजाए तेने आनंदमां हिलोरा लेती (हिचकती) जोई अने बहु विरह अवस्थाने प्राप्त थयो, तेथी मंत्रीओए तेना माटे वंदक (बौद्ध साधु) पासे जई तेनी मागणी करी.

तेणे कह्युंः ‘‘जो राजा मारो धर्म स्वीकारे तो हुं तेने दउं.’’ ते बधानो स्वीकार करतां तेणे तेने परणावी अने तेनी (राजानी) अतिप्रिय पट्टमहादेवी बनी. फागण मासनी नंदीश्वरनी यात्रामां महाराणी उर्विलानी रथयात्रानो मोटो ठाठ जोई, तेणे कह्युंः ‘‘देव! मारो बुद्धनो रथ हवे नगरीमां प्रथम फरे.’’

राजाए कह्युंः ‘‘तेम थशे.’’ आथी उर्विलाए कह्युंः ‘‘मारो रथ जो प्रथम फरशे तो ज मारी आहारादिमां १. मिष्टाहारैः घ०