kahānajainashāstramāḷā ]
‘अक्षार्थाना’मिन्द्रियविषयाणां । कथंभूतानामपि तेषां ? ‘अर्थवतामपि’ सुखादिलक्षण- प्रयोजनसंपादकानामपि अथवाऽर्थवतां सग्रन्थानामपि श्रावकाणां । तेषां परिसंख्यानं । किमर्थं ? ‘तनूकृतये’ १कृशतरत्वकरणार्थं । कासां ? ‘रागरतीनां’ रागेण विषयेषु रागोद्रेकेण रतयः आसक्तयस्तासां । कस्मिन् सति ? ‘अवधौ’ विषयपरिमाणे ।।८२।।
अथ को भोगः कश्चोपभोगो यत्परिमाणं क्रियते इत्याशंक्याह —
viṣhayonun. te kevā hovā chhatān? ‘अर्थवतामपि’ sukhādirūp prayojananā sampādak hovā chhatān; athavā parigrah sahit shrāvakone paṇ indriyonā viṣhayonun parimāṇ karavun te. shā māṭe? ‘तनूकृतये’ vadhu kr̥ush karavā māṭe (vadhu ghaṭāḍavā māṭe). kone (ghaṭāḍavā māṭe)? ‘रागरतीनां’ viṣhayonā rāganī tīvratāthī je āsakti (rati) thāy chhe tene (ghaṭāḍavā māṭe). shun hotān? viṣhayonun parimāṇ hotān.
bhāvārtha : — indriyonān viṣhayomān rāganā udrekathī (prabaḷatāthī) je āsakti thāy chhe tene ghaṭāḍavā māṭe digvratanī maryādānī andar paṇ prayojanabhūt indriyonā viṣhayonun paṇ parimāṇ karavun arthāt nitya upayogamān āve tevā indriyonā viṣhayonun niyat samay sudhī yā jīvanaparyant parimāṇ karavun – tene bhogopabhogaparimāṇavrat kahe chhe. 82.
have bhog shun ane upabhog shun, jenun parimāṇ karavāmān āve chhe? evī āshaṅkā karīne kahe chhe —
anvayārtha : — [अशनप्रभृतिः ] bhojan ādik [पञ्चेन्द्रियः ] pāñch indriyonā [विषयः ] viṣhayo [भुक्त्वा ] bhogavīne je (viṣhayo) [परिहातव्यः ] chhoḍī devā yogya chhe te [भोगः ] bhog chhe ane [वसनप्रभृति ] je vastrādi viṣhayo [भुक्त्वा ] bhogavīne [पुनः ] pharīthī [भोक्तव्यः ] bhogavavā yogya chhe, te [उपभोगः ] upabhog chhe. १. कृशत्वकरणाय घ० । २. भोगसंख्यानं पंचविधं त्रसघातप्रमादबहुवधानिष्टानुपसेव्यविषयभेदात् । मधु मांसं सदा परिहर्तव्यं त्रसघातं