Samadhitantra-Gujarati (Devanagari transliteration). Gatha: 53.

< Previous Page   Next Page >


Page 83 of 170
PDF/HTML Page 112 of 199

 

९६समाधितंत्र

तद्भावना चेत्थं कुर्यादित्याह
तद्ब्रूयात्तत्परान्पृच्छेत्तदिच्छेत्तत्परो भवेत्
येनाऽविद्यामयं रूपं त्यक्त्वा विद्यामयं व्रजेत् ।।५३।।

टीकातत् आत्मस्वरूपं ब्रूयात् परं प्रति प्रतिपादयेत् तदात्मस्वरूपं परान् विदितात्मस्वरूपान् पृच्छेत् तथा तदात्मस्वरूपं इच्छेत् परमार्थतः सन् मन्येत् तत्परो भवेत्

आत्मभावनानो अभ्यास ज्यारे तेने परिपक्व थाय छे अने ते स्वरूपमां स्थिर थाय छे, त्यारे तेने अतीन्द्रिय आनंदनो अनुभव थाय छे. हवे तेने बाह्य विषयो बधा नीरस लागे छे; तेने ते उपरथी रुचि ऊठी जाय छे अने आत्मस्वरूपमां ज विहरवुं गमे छे.

माटे श्री अमृतचंद्राचार्य पण जिज्ञासु जीवने उद्देशीने कहे छेः

‘‘हे भाई! तुं कोई पण रीते महा कष्टे अथवा मरीने पण तत्त्वोनो कौतूहली था अने शरीरादिक मूर्त द्रव्योनो एक मुहूर्त (बे घडी) पाडोशी थई, तेमनाथी भिन्न एवा तारा आत्मानो अनुभव कर; तारा आत्माना चैतन्यविलासने देखतां ज आ शरीरादिक मूर्तिक पुद्गलो द्रव्यो साथे एकपणानो तारो मोह छूटी जशे.’’ ५२.

ते भावना आ रीते करवीते कहे छेः

श्लोक ५३

अन्वयार्थ :(तत् ब्रूयात्) ते एटले आत्मस्वरूपनी वात करवी, (तत् परान् पृच्छेत्) ते संबंधी आत्मानुभवी पुरुषोने पूछवुं, (तत् इच्छेत्) तेनी इच्छा करवीतेनी प्राप्तिने पोतानुं इष्ट बनाववुं अने (तत्परः भवेत्) तेमां एटले आत्मस्वरूपनी भावनामां तत्परसावधान रहेवुं, (येन) जेथी (अविद्यामयं रूपं) अज्ञानमय बहिरात्मरूपनो (त्यक्त्वा) त्याग करीने (विद्यामयं व्रजेत्) ज्ञानमयरूपनी एटले परमात्मस्वरूपनी प्राप्ति कराय.

टीका :ते आत्मस्वरूप कहेवुं एटले बीजाने समजाववुं; बीजाओने एटले जेमणे आत्मस्वरूप जाण्युं होय तेमने ते आत्मस्वरूप पूछवुं तथा ते आत्मस्वरूपनी इच्छा करवी अर्थात् परमार्थस्वरूपे तेने मानवुं, तेमां तत्पर रहेवुं अर्थात् आत्मस्वरूपनी भावनानो आदर १. जुओः श्री समयसारकलश २३

तत्पर थई ते इच्छवुं, कथन-पृच्छना ए ज;
जेथी अविद्या नष्ट थई, प्रगटे विद्यातेज. ५३.