Samadhitantra-Gujarati (Devanagari transliteration). Gatha: 4.

< Previous Page   Next Page >


Page 1 of 170
PDF/HTML Page 30 of 199

 

१४समाधितंत्र कस्योपादानं कस्य वा त्यागः कर्तव्य इत्याशंक्याह

बहिरन्तः परश्चेति त्रिधात्मा सर्वदेहिषु
उपेयात्तत्र परमं मध्योपायाद्बहिस्त्यजेत् ।।।।

टीकाबहिर्बहिरात्मा, अन्तः अन्तरात्मा, परश्च परमात्मा इति त्रिधा आत्मा त्रिप्रकार आत्मा क्वा ? सर्वदेहिषु सकलप्राणिषु ननु अभव्येषु बहिरात्मन एव सम्भवात् कथं सर्वदेहिषु त्रिधात्मा स्यात् ? इत्यप्यनुपपन्नं, तत्रापि द्रव्यरूपतया त्रिधात्मसद्भावोपपत्तेः कथं पुनस्तत्र ए आत्माना भेदोमां शा वडे कोनुं ग्रहण अने कोनो त्याग करवा योग्य छे? एवी आशंका करी कहे छे

श्लोक ४

अन्वयार्थ : (सर्वदेहिषु) सर्व प्राणीओमां (बहिः) बहिरात्मा, (अन्त) अन्तरात्मा (च परः) अने परमात्मा (इति) एम (त्रिधा) त्रण प्रकारे (आत्मा अस्ति) आत्मा छे. (तत्र) तेमां (मध्योपायात्) अंतरात्माना उपायद्वारा (परमं) परमात्माने (उपेयात्) अंगीकार करवो जोईए अने (बहिः) बहिरात्माने (त्यजेत्) छोडवो जोईए.

टीका : बहिः एटले बहिरात्मा, अंतः एटले अंतरात्मा अने परः एटले परमात्माएम त्रिधा एटले त्रण प्रकारे आत्मा छे. ते (प्रकारो) शामां छे? सर्व देहीओमांसकल प्राणीओमां.

अभव्योमां बहिरात्मानो ज संभव होवाथी सर्व देहीओमां त्रण प्रकारनो आत्मा छे एम केवी रीते होई शके?

एम कहेवुं पण योग्य नथी कारण के त्यां पण (अभव्यमां पण) द्रव्यरूपपणाथी त्रण प्रकारना आत्मानो सद्भाव घटे छे. वळी त्यां पांच ज्ञानावरण (कर्मो)नी उपपत्ति केवी तिपयारो सो अप्पा परमंतरबाहिरो हु देहीणं

तत्थ परो झाइज्जइ अंतोवाएण चयहि बहिरप्पा ।।
मोक्षप्राभृते, कुन्दकुन्दः
आत्म त्रिधा सौ देहीमांबाह्यांतर-परमात्म;
मध्योपाये परमने ग्रहो, तजो बहिरात्म. ४.