कहानजैनशास्त्रमाळा ]
सदाप्यभेदान्न हि कर्मभेदः ।
स्वयं समस्तं खलु बन्धहेतुः ।।१०२।।
श्लोकार्थः — [ हेतु-स्वभाव-अनुभव-आश्रयाणां ] हेतु, स्वभाव, अनुभव अने आश्रय — ए चारनो (अर्थात् ए चार प्रकारे) [ सदा अपि ] सदाय [ अभेदात् ] अभेद होवाथी [ न हि कर्मभेदः ] कर्ममां निश्चयथी भेद नथी; [ तद् समस्तं स्वयं ] माटे समस्त कर्म पोते [ खलु ] निश्चयथी [ बन्धमार्ग-आश्रितम् ] बंधमार्गने आश्रित होवाथी अने [ बन्धहेतुः ] बंधनुं कारण होवाथी, [ एकम् इष्टं ] कर्म एक ज मानवामां आव्युं छे — एक ज मानवुं योग्य छे. १०२.
हवे, (शुभ-अशुभ) बन्ने कर्मो अविशेषपणे (कांई तफावत विना) बंधनां कारण छे एम सिद्ध करे छेः —
गाथार्थः — [ यथा ] जेम [ सौवर्णिकम् ] सुवर्णनी [ निगलं ] बेडी [ अपि ] पण [ पुरुषम् ] पुरुषने [ बध्नाति ] बांधे छे अने [ कालायसम् ] लोखंडनी [ अपि ] पण बांधे छे, [ एवं ] तेवी रीते [ शुभम् वा अशुभम् ] शुभ तेम ज अशुभ [ कृतं कर्म ] करेलुं कर्म [ जीवं ] जीवने [ बध्नाति ] (अविशेषपणे) बांधे छे.
टीकाः — जेम सुवर्णनी अने लोखंडनी बेडी कांई पण तफावत विना पुरुषने बांधे छे