Samaysar-Gujarati (Devanagari transliteration). Kalash: 102 Gatha: 146.

< Previous Page   Next Page >


Page 239 of 642
PDF/HTML Page 270 of 673

 

कहानजैनशास्त्रमाळा ]

पुण्य-पाप अधिकार
२३९
(उपजाति)
हेतुस्वभावानुभवाश्रयाणां
सदाप्यभेदान्न हि कर्मभेदः
तद्बन्धमार्गाश्रितमेकमिष्टं
स्वयं समस्तं खलु बन्धहेतुः
।।१०२।।
अथोभयं कर्माविशेषेण बन्धहेतुं साधयति
सोवण्णियं पि णियलं बंधदि कालायसं पि जह पुरिसं
बंधदि एवं जीवं सुहमसुहं वा कदं कम्मं ।।१४६।।
सौवर्णिकमपि निगलं बध्नाति कालायसमपि यथा पुरुषम्
बध्नात्येवं जीवं शुभमशुभं वा कृतं कर्म ।।१४६।।
शुभमशुभं च कर्माविशेषेणैव पुरुषं बध्नाति, बन्धत्वाविशेषात्, काञ्चनकालायसनिगलवत्
हवे आ अर्थनुं कळशरूप काव्य कहे छेः

श्लोकार्थः[ हेतु-स्वभाव-अनुभव-आश्रयाणां ] हेतु, स्वभाव, अनुभव अने आश्रय ए चारनो (अर्थात् ए चार प्रकारे) [ सदा अपि ] सदाय [ अभेदात् ] अभेद होवाथी [ न हि कर्मभेदः ] कर्ममां निश्चयथी भेद नथी; [ तद् समस्तं स्वयं ] माटे समस्त कर्म पोते [ खलु ] निश्चयथी [ बन्धमार्ग-आश्रितम् ] बंधमार्गने आश्रित होवाथी अने [ बन्धहेतुः ] बंधनुं कारण होवाथी, [ एकम् इष्टं ] कर्म एक ज मानवामां आव्युं छेएक ज मानवुं योग्य छे. १०२.

हवे, (शुभ-अशुभ) बन्ने कर्मो अविशेषपणे (कांई तफावत विना) बंधनां कारण छे एम सिद्ध करे छेः

ज्यम लोहनुं त्यम कनकनुं जंजीर जकडे पुरुषने,
एवी रीते शुभ के अशुभ कृत कर्म बांधे जीवने. १४६.

गाथार्थः[ यथा ] जेम [ सौवर्णिकम् ] सुवर्णनी [ निगलं ] बेडी [ अपि ] पण [ पुरुषम् ] पुरुषने [ बध्नाति ] बांधे छे अने [ कालायसम् ] लोखंडनी [ अपि ] पण बांधे छे, [ एवं ] तेवी रीते [ शुभम् वा अशुभम् ] शुभ तेम ज अशुभ [ कृतं कर्म ] करेलुं कर्म [ जीवं ] जीवने [ बध्नाति ] (अविशेषपणे) बांधे छे.

टीकाःजेम सुवर्णनी अने लोखंडनी बेडी कांई पण तफावत विना पुरुषने बांधे छे