Samaysar-Gujarati (Devanagari transliteration). Gatha: 208.

< Previous Page   Next Page >


Page 328 of 642
PDF/HTML Page 359 of 673

 

समयसार
[ भगवानश्रीकुंदकुंद-
मज्झं परिग्गहो जदि तदो अहमजीवदं तु गच्छेज्ज
णादेव अहं जम्हा तम्हा ण परिग्गहो मज्झ ।।२०८।।
मम परिग्रहो यदि ततोऽहमजीवतां तु गच्छेयम्
ज्ञातैवाहं यस्मात्तस्मान्न परिग्रहो मम ।।२०८।।

यदि परद्रव्यमजीवमहं परिगृह्णीयां तदावश्यमेवाजीवो ममासौ स्वः स्यात्, अहमप्य- वश्यमेवाजीवस्यामुष्य स्वामी स्याम् अजीवस्य तु यः स्वामी, स किलाजीव एव एवमवशेनापि ममाजीवत्वमापद्येत मम तु एको ज्ञायक एव भावः यः स्वः, अस्यैवाहं स्वामी; ततो मा भून्ममाजीवत्वं, ज्ञातैवाहं भविष्यामि, न परद्रव्यं परिगृह्णामि

अयं च मे निश्चयः
परिग्रह कदी मारो बने तो हुं अजीव बनुं खरे,
हुं तो खरे ज्ञाता ज, तेथी नहि परिग्रह मुज बने. २०८.

गाथार्थः[ यदि ] जो [ परिग्रहः ] परद्रव्य-परिग्रह [ मम ] मारो होय [ ततः ] तो [ अहम् ] हुं [ अजीवतां तु ] अजीवपणाने [ गच्छेयम् ] पामुं. [ यस्मात् ] कारण के [ अहं ] हुं तो [ ज्ञाता एव ] ज्ञाता ज छुं [ तस्मात् ] तेथी [ परिग्रहः ] (परद्रव्यरूप) परिग्रह [ मम न ] मारो नथी.

टीकाःजो अजीव परद्रव्यने हुं परिग्रहुं तो अवश्यमेव ते अजीव मारुं ‘स्व’ थाय, हुं पण अवश्यमेव ते अजीवनो स्वामी थाउं; अने अजीवनो जे स्वामी ते खरेखर अजीव ज होय. ए रीते अवशे (लाचारीथी) पण मने अजीवपणुं आवी पडे. मारुं तो एक ज्ञायक भाव ज जे ‘स्व’ छे, तेनो ज हुं स्वामी छुं; माटे मने अजीवपणुं न हो, हुं तो ज्ञाता ज रहीश, परद्रव्यने नहि परिग्रहुं.

भावार्थःनिश्चयनयथी ए सिद्धांत छे के जीवनो भाव जीव ज छे, तेनी साथे जीवने स्व-स्वामी संबंध छे; अने अजीवनो भाव अजीव ज छे, तेनी साथे अजीवने स्व- स्वामी संबंध छे. जो जीवने अजीवनो परिग्रह मानवामां आवे तो जीव अजीवपणाने पामे; माटे जीवने अजीवनो परिग्रह परमार्थे मानवो ते मिथ्याबुद्धि छे. ज्ञानीने एवी मिथ्याबुद्धि होय नहि. ज्ञानी तो एम माने छे के परद्रव्य मारो परिग्रह नथी, हुं तो ज्ञाता छुं.

‘वळी आ (नीचे प्रमाणे) मारो निश्चय छे’ एम हवे कहे छेः

३२८