Samaysar-Gujarati (Devanagari transliteration). Gatha: 218-219.

< Previous Page   Next Page >


Page 341 of 642
PDF/HTML Page 372 of 673

 

कहानजैनशास्त्रमाळा ]

निर्जरा अधिकार
३४१
णाणी रागप्पजहो सव्वदव्वेसु कम्ममज्झगदो
णो लिप्पदि रजएण दु कद्दममज्झे जहा कणयं ।।२१८।।
अण्णाणी पुण रत्तो सव्वदव्वेसु कम्ममज्झगदो
लिप्पदि कम्मरएण दु कद्दममज्झे जहा लोहं ।।२१९।।
ज्ञानी रागप्रहायकः सर्वद्रव्येषु कर्ममध्यगतः
नो लिप्यते रजसा तु कर्दममध्ये यथा कनकम् ।।२१८।।
अज्ञानी पुना रक्त : सर्वद्रव्येषु कर्ममध्यगतः
लिप्यते कर्मरजसा तु कर्दममध्ये यथा लोहम् ।।२१९।।

यथा खलु कनकं कर्दममध्यगतमपि कर्दमेन न लिप्यते, तदलेपस्वभावत्वात्; तथा किल [ सर्वरागरसवर्जनशीलः ] सर्व रागरसना त्यागरूप स्वभाववाळो [ स्यात् ] छे [ ततः ] तेथी [ एषः ] ते [ कर्ममध्यपतितः अपि ] कर्म मध्ये पड्यो होवा छतां पण [ सकलकर्मभिः ] सर्व कर्मोथी [ न लिप्यते ] लेपातो नथी. १४९.

हवे आ ज अर्थनुं व्याख्यान गाथामां करे छेः

छो सर्व द्रव्ये रागवर्जक ज्ञानी कर्मनी मध्यमां,
पण रज थकी लेपाय नहि, ज्यम कनक कर्दममध्यमां. २१८.
पण सर्व द्रव्ये रागशील अज्ञानी कर्मनी मध्यमां,
ते कर्मरज लेपाय छे, ज्यम लोह कर्दममध्यमां. २१९.

गाथार्थः[ ज्ञानी ] ज्ञानी [ सर्वद्रव्येषु ] के जे सर्व द्रव्यो प्रत्ये [ रागप्रहायकः ] राग छोडनारो छे ते [ कर्ममध्यगतः ] कर्म मध्ये रहेलो होय [ तु ] तोपण [ रजसा ] कर्मरूपी रजथी [ नो लिप्यते ] लेपातो नथी[ यथा ] जेम [ कनकम् ] सोनुं [ कर्दममध्ये ] कादव मध्ये रहेलुं होय तोपण लेपातुं नथी तेम. [ पुनः ] अने [ अज्ञानी ] अज्ञानी [ सर्वद्रव्येषु ] के जे सर्व द्रव्यो प्रत्ये [ रक्तः ] रागी छे ते [ कर्ममध्यगतः ] कर्म मध्ये रह्यो थको [ कर्मरजसा ] कर्मरजथी [ लिप्यते तु ] लेपाय छे[ यथा ] जेम [ लोहम् ] लोखंड [ कर्दममध्ये ] कादव मध्ये रह्युं थकुं लेपाय छे (अर्थात् तेने काट लागे छे) तेम.

टीकाःजेम खरेखर सुवर्ण कादव मध्ये पड्युं होय तोपण कादवथी लेपातुं नथी