कहानजैनशास्त्रमाळा ]
यथा खलु कनकं कर्दममध्यगतमपि कर्दमेन न लिप्यते, तदलेपस्वभावत्वात्; तथा किल [ सर्वरागरसवर्जनशीलः ] सर्व रागरसना त्यागरूप स्वभाववाळो [ स्यात् ] छे [ ततः ] तेथी [ एषः ] ते [ कर्ममध्यपतितः अपि ] कर्म मध्ये पड्यो होवा छतां पण [ सकलकर्मभिः ] सर्व कर्मोथी [ न लिप्यते ] लेपातो नथी. १४९.
हवे आ ज अर्थनुं व्याख्यान गाथामां करे छेः —
गाथार्थः — [ ज्ञानी ] ज्ञानी [ सर्वद्रव्येषु ] के जे सर्व द्रव्यो प्रत्ये [ रागप्रहायकः ] राग छोडनारो छे ते [ कर्ममध्यगतः ] कर्म मध्ये रहेलो होय [ तु ] तोपण [ रजसा ] कर्मरूपी रजथी [ नो लिप्यते ] लेपातो नथी — [ यथा ] जेम [ कनकम् ] सोनुं [ कर्दममध्ये ] कादव मध्ये रहेलुं होय तोपण लेपातुं नथी तेम. [ पुनः ] अने [ अज्ञानी ] अज्ञानी [ सर्वद्रव्येषु ] के जे सर्व द्रव्यो प्रत्ये [ रक्तः ] रागी छे ते [ कर्ममध्यगतः ] कर्म मध्ये रह्यो थको [ कर्मरजसा ] कर्मरजथी [ लिप्यते तु ] लेपाय छे — [ यथा ] जेम [ लोहम् ] लोखंड [ कर्दममध्ये ] कादव मध्ये रह्युं थकुं लेपाय छे (अर्थात् तेने काट लागे छे) तेम.
टीकाः — जेम खरेखर सुवर्ण कादव मध्ये पड्युं होय तोपण कादवथी लेपातुं नथी