Samaysar-Gujarati (Devanagari transliteration). Kalash: 150.

< Previous Page   Next Page >


Page 342 of 642
PDF/HTML Page 373 of 673

 

समयसार
[ भगवानश्रीकुंदकुंद-

ज्ञानी कर्ममध्यगतोऽपि कर्मणा न लिप्यते, सर्वपरद्रव्यकृतरागत्यागशीलत्वे सति तदलेप- स्वभावत्वात् यथा लोहं कर्दममध्यगतं सत्कर्दमेन लिप्यते, तल्लेपस्वभावत्वात्; तथा किलाज्ञानी कर्ममध्यगतः सन् कर्मणा लिप्यते, सर्वपरद्रव्यकृतरागोपादानशीलत्वे सति तल्लेपस्वभावत्वात्

(शार्दूलविक्रीडित)
याद्रक् ताद्रगिहास्ति तस्य वशतो यस्य स्वभावो हि यः
कर्तुं नैष कथञ्चनापि हि परैरन्याद्रशः शक्यते
अज्ञानं न कदाचनापि हि भवेज्ज्ञानं भवत्सन्ततं
ज्ञानिन् भुंक्ष्व परापराधजनितो नास्तीह बन्धस्तव
।।१५०।।

(अर्थात् तेने काट लागतो नथी) कारण के ते कादवथी अलिप्त रहेवाना स्वभाववाळुं छे, तेवी रीते खरेखर ज्ञानी कर्म मध्ये रह्यो होय तोपण कर्मथी लेपातो नथी कारण के सर्व परद्रव्य प्रत्ये करवामां आवतो जे राग तेना त्यागरूप स्वभावपणुं होवाथी ज्ञानी कर्मथी अलिप्त रहेवाना स्वभाववाळो छे. जेम लोखंड कादव मध्ये पड्यु थकुं कादवथी लेपाय छे (अर्थात् तेने काट लागे छे) कारण के ते कादवथी लेपावाना स्वभाववाळुं छे, तेवी रीते खरेखर अज्ञानी कर्म मध्ये रह्यो थको कर्मथी लेपाय छे कारण के सर्व परद्रव्य प्रत्ये करवामां आवतो जे राग तेना ग्रहणरूप स्वभावपणुं होवाथी अज्ञानी कर्मथी लेपावाना स्वभाववाळो छे.

भावार्थःजेम कादवमां पडेला सुवर्णने काट लागतो नथी अने लोखंडने काट लागे छे, तेम कर्म मध्ये रहेलो ज्ञानी कर्मथी बंधातो नथी अने अज्ञानी कर्मथी बंधाय छे. आ ज्ञान-अज्ञाननो महिमा छे.

हवे आ अर्थनुं अने आगळना कथननी सूचनानुं कळशरूप काव्य कहे छेः

श्लोकार्थः[ इह ] आ लोकमां [ यस्य याद्रक् यः हि स्वभावः ताद्रक् तस्य वशतः अस्ति ] जे वस्तुनो जेवो स्वभाव होय छे तेनो तेवो स्वभाव ते वस्तुना पोताना वशथी ज (अर्थात् पोताने आधीन ज) होय छे. [ एषः ] एवो वस्तुनो जे स्वभाव ते, [ परैः ] परवस्तुओ वडे [ कथञ्चन अपि हि ] कोई पण रीते [ अन्याद्रशः ] बीजा जेवो [ कर्तुं न शक्यते ] करी शकातो नथी. [ हि ] माटे [ सन्ततं ज्ञानं भवत् ] जे निरंतर ज्ञानपणे परिणमे छे ते [ कदाचन अपि अज्ञानं न भवेत् ] कदी पण अज्ञान थतुं नथी; [ ज्ञानिन् ] तेथी हे ज्ञानी! [ भुंक्ष्व ] तुं (कर्मोदयजनित) उपभोगने भोगव, [ इह ] आ जगतमां [ पर-अपराध-जनितः बन्धः तव नास्ति ] परना अपराधथी ऊपजतो बंध तने नथी (अर्थात् परना अपराधथी तने बंध थतो नथी).

भावार्थःवस्तुनो स्वभाव वस्तुने पोताने आधीन ज छे. माटे जे आत्मा पोते

३४२